नवीदिल्ली [भारत], भारते नवनियुक्तः चीनराजदूतः जू फेइहोङ्गः ओ शुक्रवासरे अवदत् यत् भारतं चीनं च काल-सम्मानितसभ्यताः इति गर्वं कुर्वन्ति an परस्परं महत्त्वपूर्णाः प्रतिवेशिनः सन्ति। चीन ग्लोबल टेलिविजन नेटवर्क इत्यनेन सह साक्षात्कारे जू फेइहोङ्गः पर्याप्तविरामस्य अनन्तरं भारतीयराजदूतरूपेण नियुक्तस्य प्रथमप्रतिक्रियाम् अङ्गीकृतवान् तथा च अवदत् यत् एतत् एकं सम्माननीयं मिशनं पवित्रं कर्तव्यं च अस्ति "अहं मध्ये अवगमनं मैत्रीं च गभीरं कर्तुं सर्वोत्तमं करिष्यामि the tw peoples, expand exchanges and cooperation in various fields, and improve an advance the द्विपक्षीयसम्बन्धः" इति सः अवदत्। सः स्वराजदूतकर्तव्यस्य आरम्भं कुर्वन् सर्वेभ्यः क्षेत्रेभ्यः भारतसर्वकाराद् समर्थनं साहाय्यं च प्राप्तुं विश्वासं प्रकटितवान् स्वप्राथमिकतासु बलं दत्त्वा सः अवदत् यत् चीनदेशः भारतं च द्वौ अपि कालसम्पन्नसभ्यतानां गर्वं कुर्वन्ति, परस्परं च महत्त्वपूर्णाः प्रतिवेशिनः सन्ति सः अग्रे बोधयति स्म यत् भारतं भारतं च... चीनदेशः विश्वस्य बृहत्तमाः उदयमानाः विपण्याः विकासशीलाः देशाः सन्ति । "यथा राष्ट्रपतिः शी जिनपिङ्गः अवदत् यदि चीनं भारतं च एकस्वरेण वदतः तर्हि समग्रं विश्वं श्रोष्यति; यदि देशद्वयं हस्तं संयोजयति तर्हि समग्रं विश्वं ध्यानं दास्यति" इति फेइहोङ्गः अवदत्। "अहं अस्माकं नेतारः महत्त्वपूर्णसहमतेः अनुसरणं करिष्यामि, भारतस्य सर्वेभ्यः क्षेत्रेभ्यः मित्रं प्रति गमिष्यामि, पक्षद्वयस्य मध्ये अवगमनं विश्वासं च गम्भीरतापूर्वकं वर्धयिष्यामि, विभिन्नक्षेत्रेषु आदानप्रदानं सहकार्यं च पुनः स्थापयितुं कार्यं करिष्यामि तथा च सुदृढस्य स्थिरस्य च अनुकूलानि परिस्थितयः निर्मास्यामि चीन-भारत-सम्बन्धः इति सः अपि आश्वासितवान् यत् एतत् उभयोः देशयोः, रेजिओ-विश्वस्य च हिताय अस्ति, अपि च जनाः अन्तर्राष्ट्रीयसमुदायः च द्रष्टुं हॉप् कुर्वन्ति।