बीजिंग/मनिला, विवादितदक्षिणचीनसागरे स्वदावान् प्रतिपादयितुं चीन-फिलिपिन्स-सङ्घर्षः सोमवासरे हिंसकः रूपं गृहीतवान् यतः तेषां नौसैनिकजहाजानां प्रथमे एतादृशे घटनायां टकरावः अभवत् यतः बीजिंग-नगरेण विदेशीय-पोतानां विरुद्धं कार्यं कर्तुं विदेशीयान् निरोधयितुं च नूतनाः नियमाः निर्गताः “शङ्कितः of violating” इति चीनजलयोः नियमानाम् ।

चीनदेशः दक्षिणचीनसागरस्य (SCS) अधिकांशस्य दावान् करोति, यस्य विषये फिलिपिन्स्, मलेशिया, वियतनाम, ब्रुनेई, ताइवानदेशैः च उष्णविवादः वर्तते ।

पूर्वः द्वितीयथोमस शोल् इत्यस्य समीपे जलं “अवैधरूपेण” प्रविश्य चीनीयजहाजस्य “खतरनाकरूपेण समीपं” गतः ततः परं फिलिपिन्स्-देशस्य एकस्य जहाजस्य चीनस्य च पोतस्य च टकरावः अभवत् इति चीनतटरक्षकदलेन (CCG) उक्तम्।चीनेन दावितं एससीएस-मध्ये द्वितीय-थोमस-शोल्-विषये स्वस्य दावान् प्रतिपादयितुं फिलिपिन्स्-देशः दृढं प्रयत्नम् अकरोत् इति कारणेन द्वयोः देशयोः नौसेना-तट-रक्षकयोः च गत-कतिपयेषु मासेषु सामना भवति स्म

चीनदेशः आरोपयति यत् फिलिपिन्स्-देशः १९९९ तमे वर्षे द्वितीय-थोमस-शोल्-इत्यत्र जानी-बुझकर एकं नौसैनिक-जहाजं भूमिं कृतवान्, यत् सः रेनाई-जिआओ इति कथयति, क्षतिग्रस्तं जहाजं नौसेना-कर्मचारिभिः युक्तं स्थायि-स्थापनं च परिणमयितवान्

सीसीजी-संस्थायाः अनुसारं चीनदेशस्य जहाजं सोमवासरे प्रातःकाले फिलिपिन्स्-जहाजेन सह टकरावं कृतवान् यत् तस्य निर्माणसामग्रीणां वितरणं न भवतु इति प्रयत्नः कृतः।सीसीजी-वक्तव्ये उक्तं यत् सोमवासरे प्रातःकाले रेन्'आइ-जिआओ-नगरस्य समीपे फिलिपिन्स्-देशस्य जहाजेन अवैध-प्रवेशस्य प्रतिक्रियायै तस्य जहाजेन नियामक-उपायाः कृताः |.

चीनपक्षतः पुनः पुनः कठोरचेतावनीनां अवहेलना कृत्वा फिलिपिन्स्-देशस्य एकः आपूर्ति-पोतः रेन’आइ-जिआओ-नगरस्य समीपस्थेषु जलेषु सामान्यतया गच्छन्तीनां चीनीय-पोतानां समीपं जानी-बुझकर खतरनाकतया गतः इति तया उक्तम्।

एतेन समुद्रे टकरावनिवारणस्य अन्तर्राष्ट्रीयविनियमानाम् उल्लङ्घनम् अभवत् । अस्य अधिनियमस्य कारणेन किञ्चित् टकरावः अभवत्, यस्य उत्तरदायित्वं पूर्णतया फिलिपिन्स् पक्षस्य अस्ति इति वक्तव्ये उक्तम्।परन्तु वक्तव्ये उभयतः किमपि क्षतिः, चोटः वा न उक्तः ।

अपि च, चीनीय नौसेना प्रथमवारं एससीएस-मध्ये नान्शा-द्वीपेषु (अथवा स्प्रैट्ली-द्वीपेषु) उभयचर-आक्रमण-जहाजं नियोजितवती अस्ति, एतत् कदमः रविवासरे अवदन् यत् फिलिपिन्स्-देशेन पुनः पुनः उत्तेजनानां मध्यं कस्यापि आपत्कालीन-प्रतिक्रियायाः सज्जता अस्ति, राज्य- run Global Times इति वृत्तपत्रे इति वृत्तान्तः।

चीनस्य टाइप ०७५ अवरोहणहेलिकॉप्टरगोदी, उभयचर आक्रमणपोतः शुक्रवासरे ज़ुबी जियाओ (अथवा झुबी रीफ्) इत्यस्य समीपे दृष्टः, दक्षिणचीनसागरे नान्शा कुण्डाओ इत्यत्र प्रथमवारं तैनाती इति प्रतिवेदने उक्तम्।सीसीजी इत्यस्य कार्यवाहीयाः रक्षणं कुर्वन् चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अवदत् यत् – “चीनतटरक्षकेन केवलं कानूनानुसारं फिलिपिन्स्-जहाजानां विरुद्धं आवश्यकानि नियन्त्रण-उपायानि कृतानि, तथा च स्थले एव कार्यं व्यावसायिकरूपेण, संयमितेन, उचितेन, वैधेन च प्रकारेण कृतम् ” इति ।

सः अवदत् यत् फिलिपिन्स्-देशस्य एकः आपूर्ति-पुनर्पूरण-जहाजः, द्वौ वेग-नौकाः च सेकेण्ड्-थॉमस् शोल्-नगरे स्थितानां सैनिकानाम् कृते निर्माण-आपूर्ति-सहितं सामग्रीं वितरितुं प्रयत्नम् अकरोत्

अमेरिकाद्वारा समर्थितः फिलिपिन्सदेशः दक्षिणचीनसागरस्य विषये स्वस्य दावान् प्रतिपादयितुं प्रयतते यत् २०१६ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसन्धिस्य (UNCLOS) न्यायाधिकरणेन स्वअधिकारस्य समर्थनं कृत्वा निर्णयस्य आधारेण कृतः।चीनदेशः न्यायाधिकरणस्य बहिष्कारं कृत्वा तस्य निष्कर्षान् अङ्गीकृतवान् आसीत् ।

शनिवासरे बीजिंग-नगरेण नूतनं कानूनम् घोषितं कृत्वा चीनस्य प्रादेशिकजलक्षेत्रे अवैधरूपेण प्रविशन्तः विदेशीयजहाजान् जब्धयितुं विदेशीयदलानां ६० दिवसपर्यन्तं निरोधं कर्तुं च स्वस्य तटरक्षकस्य अधिकारः दत्तः ततः परं एषः प्रथमः जहाजानां टकरावः अस्ति।

चीनदेशस्य तटरक्षकान् आवश्यकतानुसारं विदेशीयजहाजेषु गोलीकाण्डं कर्तुं अधिकारं ददाति अस्मिन् कानूने।एपी-समाचारसंस्थायाः प्रतिवेदने उक्तं यत् जलस्य विषये दावान् कृत्वा न्यूनातिन्यूनं त्रयः तटीयसर्वकाराः -- फिलिपिन्स्, वियतनाम, ताइवान च -- कानूनम् अङ्गीकुर्वन्ति इति उक्तवन्तः।

चीनस्य नूतनकायदेन उक्तं यत् तस्य तट रक्षकः शनिवासरात् “सीमाप्रवेशनिर्गमनप्रबन्धनस्य उल्लङ्घनस्य शङ्कितानां” विदेशिनां निरोधं कर्तुं शक्नोति।

“जटिलप्रकरणानाम्” कृते ६० दिवसपर्यन्तं निरोधकालः अनुमतः अस्ति, तथा च “यदि (निरोधितानां) राष्ट्रियता, परिचयः च अस्पष्टा अस्ति तर्हि तेषां परिचयनिर्धारणदिनात् आरभ्य परीक्षणार्थं निरोधस्य अवधिः गण्यते” इति नियमाः कथय।मनिलातः ​​मीडिया-समाचाराः फिलिपिन्स्-देशस्य सशस्त्रसेनायाः उद्धृत्य चीनस्य दावाः “वञ्चकाः भ्रामकाः च” इति उक्तवन्तः ।

"मुख्यः विषयः फिलिपिन्स्-देशस्य अनन्य-आर्थिक-क्षेत्रे चीनीय-पोतानां अवैध-उपस्थितिः, कार्याणि च एव अवशिष्टानि सन्ति, येन अस्माकं सार्वभौम-सार्वभौम-अधिकारस्य उल्लङ्घनं भवति" इति तत्र उक्तम्

सशस्त्रसेनाभिः उक्तं यत् कानूनी मानवीयपरिवर्तनस्य पुनः आपूर्तिमिशनस्य परिचालनविवरणेषु टिप्पणीं न करिष्यति।पूर्वं सीसीजी-संस्थायाः आरोपः आसीत् यत् सः फिलिपिन्स्-देशस्य आपूर्ति-पोतानां क्षेपणं कृत्वा तेषां विरुद्धं जल-तोपानां प्रयोगं कृतवान्, कदाचित् जहाजस्य क्षतिं करोति, जहाजे स्थिताः जनाः च घातिताः अभवन्

अमेरिकादेशस्य दृढसमर्थनेन फिलिपिन्स्-देशेन एससीएस-मध्ये स्वस्य दावान् प्रतिपादयितुं प्रयत्नाः वर्धिताः, येन बीजिंग-नगरस्य बहु दुःखं जातम् ।

फिलिपिन्सदेशस्य पश्चिमतमद्वीपप्रान्तस्य पलावनतः पश्चिमदिशि प्रायः १३९ कि.मी.दूरे स्थिते फिलिपिन्सदेशस्य एस्कोडा शोल् इति नाम्ना प्रसिद्धे सबिना शोल् इत्यत्र अपि तनावः प्रचलति इति हाङ्गकाङ्ग-नगरस्य दक्षिणचाइना-मॉर्निङ्ग-पोस्ट्-पत्रिकायाः ​​समाचारःइटलीदेशे सद्यः एव समाप्तस्य जी-७ शिखरसम्मेलने चीनस्य आलोचना कृता यत् एससीएस-मध्ये “तट-रक्षकस्य, समुद्रीय-सैनिकस्य च खतरनाकः उपयोगः” तथा च फिलिपिन्स्-नौकानां विरुद्धं “खतरनाक-परिचालनानां जल-तोपानां च वर्धमानः उपयोगः” इति

गतसप्ताहे फिलिपिन्स्-देशेन एससीएस-मध्ये पश्चिमपलावन-प्रान्तस्य तटस्य समीपे विस्तारितायाः महाद्वीपस्य कृते संयुक्तराष्ट्रसङ्घस्य निकायस्य समक्षं दावान् प्रदत्तः एषा क्रिया चीनस्य अस्मिन् क्षेत्रे व्यापकप्रदेशीयदावानां आव्हानं करोति इति पोस्ट्-प्रतिवेदने उक्तम् ।

१९८२ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसम्मेलनस्य अन्तर्गतं तटीयराज्यं स्वस्य महाद्वीपीयशेल्फे संसाधनानाम् शोषणस्य अनन्यअधिकारं सुरक्षितुं शक्नोति, यत् ३५० समुद्रीमाइलपर्यन्तं विस्तृतं भवितुम् अर्हति, यत्र खननक्रियाकलापानाम् अधिकृतीकरणस्य नियमनस्य च अधिकारः अपि अस्ति