हाङ्गकाङ्ग, चीनीयस्य रॉकेटस्य शङ्कितः मलिनः शनिवासरे दक्षिणपश्चिमचीनदेशस्य एकस्य ग्रामस्य उपरि पतन् दृष्टः, यथा चीनीयसामाजिकमाध्यमेषु प्रसारितेषु नाटकीयविडियोषु गृहीतः, स्थानीयसाक्षिणा च सीएनएन-सङ्गठने साझाः कृतः।

शनिवासरे स्थानीयसमये अपराह्णे ३ वादने (पूर्वसमये ३ वादने) सिचुआन् प्रान्ते ज़ीचाङ्ग उपग्रहप्रक्षेपणकेन्द्रात् लाङ्गमार्च २सी वाहकरॉकेटस्य उत्थापनस्य किञ्चित्कालानन्तरं एषा घटना अभवत्। अस्य प्रक्षेपणस्य उद्देश्यं चीन-फ्रांस्-देशयोः मध्ये गामा-किरण-विस्फोटस्य अध्ययनार्थं निर्मितं सहकारि-उपग्रह-प्रकल्पं Space Variable Objects Monitor इति कक्षायां स्थापयितुं आसीत्

चीनस्य राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन चीनस्य अग्रणी-अन्तरिक्ष-शक्तिः इति स्थितिं उन्नतयितुं प्राथमिकता कृता, येन चीनस्य अमेरिका-सदृशानां प्रमुख-वैश्विक-क्रीडकानां विरुद्धं प्रतिस्पर्धां वर्धयितुं मिशनानाम् आवृत्तिः वर्धिता इति सीएनएन-पत्रिकायाः ​​समाचारः।लाङ्गमार्च २सी रॉकेटस्य विकासाय उत्तरदायी राज्यस्वामित्वयुक्तः ठेकेदारः चीन एयरोस्पेस् साइंस एण्ड् टेक्नोलॉजी कार्पोरेशन (CASC) इत्यनेन शनिवासरे प्रक्षेपणं "पूर्णसफलता" इति घोषितम्।

चीनसर्वकारस्य तस्य अन्तरिक्षसंस्थायाः च प्रेसपृच्छाः सम्पादयति इति सीएनएन-संस्थायाः सीएएससी-राज्यपरिषद्-सूचनाकार्यालययोः कृते अस्य घटनायाः विषये टिप्पणीं कर्तुं सम्पर्कः कृतः

चीनदेशस्य लघु-वीडियो-मञ्चे कुआइशौ-इत्यत्र स्थापितेषु भिडियोषु ग्राम्यग्रामस्य उपरि अवतरन्तं बेलनाकारं मलिनखण्डं चित्रितम्, यत् एकस्मात् अन्तः पीतधूमेन सह एकस्य पर्वतस्य समीपे दुर्घटनाम् अकुर्वत्सीएनएन-विश्लेषणेन एतत् दृश्यं गुइझोउ-प्रान्ते ज़ियान्कियाओ-ग्रामं प्रति भू-स्थानं ज्ञातम्, यस्य दक्षिणपूर्वदिशि सिचुआन्-नगरस्य सीमा अस्ति, यत्र प्रक्षेपणस्थलं स्थितम् अस्ति गुइझोउ-नगरस्य एकस्मात् IP-सङ्केतः उत्पन्नः अयं भिडियो-अवरोहणस्य बहुकोणः प्रदर्शितः, यत्र बालकाः सहितं ग्रामजनाः आकाशे नारङ्गवर्णीय-पन्थानं अवलोक्य पलायनं कुर्वन्ति, केचन दुर्घटनायाः प्रत्याशायां कर्णान् आच्छादयन्ति स्म

सोमवासरस्य अपराह्णपर्यन्तं चीनदेशस्य सामाजिकमाध्यममञ्चेभ्यः अनेके भिडियाः निष्कासिताः आसन्।

सामाजिकमाध्यमेषु साझाकृतेषु प्रत्यक्षदर्शिलेखेषु आघाते उच्चैः विस्फोटः श्रुतः इति वर्णितम्, एकः साक्षी CNN इत्यस्मै अवदत् यत् ते स्वनेत्रैः रॉकेटस्य पतनं दृष्टवन्तः। ते तीक्ष्णगन्धं अनुभवित्वा पश्चात् विस्फोटस्य शब्दं श्रुत्वा वर्णितवन्तः ।तदनन्तरं विलोपितं किन्तु प्रक्षेपणानन्तरं स्थानीयग्रामीणेन पुनः प्रकाशितं सर्वकारीयसूचना, 2:45 p.m. तः ३:१५ वादनपर्यन्तम् । स्थानीयसमये शनिवासरे Xinba Town, Xianqiao ग्रामस्य समीपे। प्रक्षेपणात् एकघण्टापूर्वं निवासिनः स्वगृहाणि अन्यसंरचनानि च रिक्तं कुर्वन्तु, आकाशस्य अवलोकनार्थं मुक्तक्षेत्रेषु गच्छन्तु इति सूचितम् । विषाक्तवायुभिः विस्फोटैः च सम्भाव्यं हानिः न भवेत् इति सूचनायां मलिनस्य समीपं न गन्तुं चेतावनी दत्ता ।

सूचनायां उक्तं यत्, निवासिनः मलिनस्य छायाचित्रणं वा तत्सम्बद्धानां भिडियोनां ऑनलाइन प्रसारणं वा कर्तुं सख्यं निषिद्धाः आसन्।

स्थानीयाधिकारिणः अस्य घटनायाः परिणामेण तत्कालं कोऽपि चोटः न अभवत् इति अवदन्।स्टॉकहोम-अन्तर्राष्ट्रीय-शान्ति-अनुसन्धान-संस्थायाः रॉकेट-विशेषज्ञः, सहायक-वरिष्ठ-शोधकः च मार्कस-शिलरः अस्य मलिनस्य पहिचानं कृतवान् यत् सम्भवतः लाङ्ग-मार्च-२सी-रॉकेटस्य प्रथमचरणस्य बूस्टरः इति सः रॉकेटस्य नाइट्रोजन टेट्रोक्साइड् तथा असममित डाइमिथाइलहाइड्राजिन् (UDMH) इत्यनेन निर्मितस्य अत्यन्तं विषाक्तस्य द्रवस्य प्रणोदकस्य उपयोगं टिप्पणीं कृतवान्, यत् विशिष्टानि नारङ्गधूमस्य पन्थाः उत्पादयति, विषाक्ततायाः, कर्करोगजनकस्य च प्रकृतेः कारणात् स्वास्थ्यस्य महत्त्वपूर्णं जोखिमं जनयति

"एतत् संयोजनं सर्वदा एतान् नारङ्गधूममार्गान् निर्माति। अत्यन्तं विषाक्तं कर्करोगजनकं च अस्ति" इति शिलरः अवदत्। "तत् द्रव्यं निःश्वासयति यः प्रत्येकः जीवः तस्य निकटभविष्यत्काले कष्टं भविष्यति" इति सः अपि अवदत् ।

चीनदेशे तस्य प्रक्षेपणस्थलानां भौगोलिकस्थानस्य कारणेन एतादृशाः घटनाः असामान्याः न सन्ति इति शिलरः बोधितवान् । रॉकेट्-आदयः सामान्यतया पूर्वदिशि प्रक्षेपणं कुर्वन्ति यत् अतिरिक्त-चोदनार्थं पृथिव्याः परिभ्रमणस्य लाभं लभन्ते, प्रायः उड्डयनस्य आरम्भिक-पदेषु बूस्टर-प्रक्षेपवक्र-स्थलेषु ग्रामेषु गच्छन्तिचीनदेशः त्रीणि प्राथमिक-अन्तर्देशीय-प्रक्षेपणस्थलानि संचालयति : दक्षिणपश्चिमे क्षिचाङ्ग्, वायव्यदिशि गोबी-मरुभूमिस्थे जिउकुआन्, उत्तरे च ताइयुआन्, एतानि सर्वाणि सुरक्षाकारणात् शीतयुद्धकाले स्थापितानि, तटीयक्षेत्रेभ्यः दूरम्

२०१६ तमे वर्षे चीनदेशेन देशस्य दक्षिणतमप्रान्तस्य हैनन्द्वीपे वेन्चाङ्ग इत्यत्र चतुर्थं प्रक्षेपणस्थलस्य उद्घाटनं कृतम्, यत् अन्तरिक्ष अन्वेषणक्षमतायां तस्य सततं विस्तारं विकासं च प्रतिबिम्बयति

तस्य विपरीतम् नासा, यूरोपीय-अन्तरिक्ष-एजेन्सी च मुख्यतया मुक्तसमुद्रं प्रति निर्देशितैः तटीयस्थानात् प्रक्षेपणं कुर्वन्ति, येन जनसंख्यायुक्तेषु क्षेत्रेषु पतनेन मलिनतायाः प्रभावः न्यूनीकरोतिपाश्चात्य-अन्तरिक्ष-एजेन्सीभिः नागरिक-अन्तरिक्ष-कार्यक्रमेभ्यः सुरक्षित-विकल्पानां पक्षे अत्यन्तं विषाक्त-द्रव-प्रोपेलेण्ट्-प्रयोगं बहुधा चरणबद्धरूपेण समाप्तं कृतम्, यस्य कदमस्य अनुकरणं चीन-रूस-देशयोः अद्यापि न कृतम्

बहुचरणीय-रॉकेट्, लाङ्ग-मार्च-श्रृङ्खला इव, प्रक्षेपणस्य किञ्चित्कालानन्तरं प्रारम्भिक-चरणयोः मलिनतां पातयन्ति, यत्र प्रक्षेपवक्र-प्रक्षेपवक्रताः सामान्यतया उत्थापनस्य पूर्वं पूर्वानुमानं कुर्वन्ति, प्रबन्धिताः च भवन्ति

प्रत्येकं प्रक्षेपणात् पूर्वं चीनस्य नागरिकविमाननप्राधिकरणं विमानचालकानाम् सूचनां निर्गच्छति, ये नोटम् इति नाम्ना प्रसिद्धाः सन्ति, यत्र रॉकेटस्य मलिनमवशेषः अवतरितुं शक्नोति तत्र "अस्थायीसंकटक्षेत्राणि" इति चिह्नितानि सन्तिचीनदेशस्य ग्रामान् प्रभावितं कृत्वा रॉकेटमलस्य उदाहरणानि पूर्वं दस्तावेजितानि सन्ति, यत्र २०२३ तमस्य वर्षस्य डिसेम्बरमासस्य एकः घटना अस्ति यत्र दक्षिणहुनानप्रान्ते रॉकेटमलिनतायाः कारणेन गृहद्वयं क्षतिग्रस्तम् अभवत् २००२ तमे वर्षे उपग्रहप्रक्षेपणस्य खण्डाः शान्क्सीप्रान्ते एकः बालकः स्वग्रामे पतितः सन् घातितः ।

"अहम् अपेक्षयामि यत् वयं किञ्चित्कालं यावत्, आगामिषु बहुवर्षेषु च एतादृशं किमपि पश्यामः" इति शिलरः अवदत् ।

अन्तर्राष्ट्रीय-अन्तरिक्ष-समुदायः पूर्वं चीन-देशस्य आलोचनां कृतवान् यत् सः पृथिव्याः वायुमण्डले पुनः प्रवेशं कुर्वतां नियन्त्रणात् बहिः रॉकेट-बूस्टर-विमानानाम् मलिनतां नियन्त्रयति ।२०२१ तमे वर्षे पुनर्प्रवेशानन्तरं मालदीवस्य पश्चिमदिशि स्थितस्य हिन्दमहासागरे अनियंत्रितरूपेण लॉन्ग् मार्च ५ बी रॉकेटस्य मलिनमवशेषः दुर्घटनाम् अभवत् इति कारणेन नासा-संस्थायाः चीनदेशस्य उत्तरदायीमानकानां अनुपालने असफलतायाः निन्दा कृता इति सीएनएन-संस्थायाः सूचना अस्ति