चीनदेशेन बीजिंगदेशेन मंगलवासरे बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना विदेशीयसैन्यकेन्द्रस्य अनुमतिं नकारयितुं निर्णयस्य प्रशंसा कृता, तस्य प्रशंसा कृता यत् बाङ्गलादेशस्य जनानां दृढराष्ट्रीयभावनायाः स्वातन्त्र्यस्य प्रतिबद्धतायाः च प्रतिबिम्बम् इति।

कस्यचित् देशस्य नाम न दत्त्वा ७६ वर्षीयायाः हसीना रविवासरे अवदत् यत् यदि सा विदेशीयदेशं बाङ्गलादेशस्य अन्तः वायुसेनास्थानकं निर्मातुं अनुमतिं ददाति तर्हि ७ जनवरी दिनाङ्के निर्वाचने तस्याः कृते उपद्रवरहितं पुनर्निर्वाचनं प्रस्तावितं भवति।

२००९ तमे वर्षात् सामरिकरूपेण स्थिते दक्षिण एशियाई राष्ट्रे शासनं कुर्वन् हसीना जनवरीमासे एकपक्षीयनिर्वाचने पञ्चमं समग्रं कार्यकालं सुरक्षितवती, यस्य बहिष्कारः पूर्वप्रधानमन्त्री खालिदा जिया इत्यस्य नेतृत्वे मुख्यविपक्षी बाङ्गलादेशराष्ट्रवादीदलेन कृतः

"यदि अहं कस्मैचित् देशाय बाङ्गलादेशे विमानस्थानकं निर्मातुं अनुमतिं ददामि तर्हि मम समस्या नासीत्" इति द डेली स्टार बाङ्गलादेशपत्रेण हसीना इत्यस्याः वचनं उद्धृतम्।

अत्र मीडिया-समारोहे हसीना-महोदयस्य टिप्पण्याः विषये प्रश्नस्य उत्तरं दत्त्वा चीन-देशस्य विदेश-मन्त्रालयस्य प्रवक्ता माओ-निङ्ग् अवदत् यत्, “चीन-देशेन प्रधानमन्त्रि-हसीना-महोदयस्य भाषणं टिप्पणीकृतम्, यत् बाङ्गलादेशस्य जनानां राष्ट्रिय-भावनाम् प्रतिबिम्बयति, स्वतन्त्राः भवेयुः, बाह्यदबावात् न भयभीताः भवेयुः च।”.

यद्यपि बाङ्गलादेशस्य प्रधानमन्त्रिणा तस्याः कृते th प्रस्तावः कृतः इति देशस्य नाम न उक्तं तथापि सा "प्रस्तावः श्वेतवर्णीयपुरुषात् आगतः" इति बोधितवती ।

माओ उक्तवान् यत् केचन देशाः स्वस्य स्वार्थं अन्विषन्ति, अन्येषां देशानाम् निर्वाचनानां मुक्ततया व्यापारं कुर्वन्ति, अन्यदेशानां आन्तरिककार्येषु क्रूररूपेण हस्तक्षेपं कुर्वन्ति, क्षेत्रीयसुरक्षां स्थिरतां च क्षीणं कुर्वन्ति, स्वस्य वर्चस्ववादीनां उत्पीडनस्वभावं च पूर्णतया उजागरयन्ति।

प्रवक्ता अवदत् यत् चीनदेशः बाङ्गलादेशस्य संप्रभुतायाः, स्वातन्त्र्यस्य, प्रादेशिकस्य अखण्डतायाः च रक्षणार्थं दृढतया समर्थनं करोति।

बीजिंगः स्वतन्त्रविदेशनीतिं विपक्षी बाह्यहस्तक्षेपं च अनुसृत्य, क्षेत्रीयशान्तिस्थिरतां, विकासं, समृद्धिं च "संयुक्तरूपेण" निर्वाहयितुं ढाकादेशस्य दृढतया समर्थनं करोति इति माओ अवदत्।

दक्षिण एशियायाः क्षेत्रे पाकिस्तानस्य अनन्तरं सर्वोच्चतमं बाङ्गलादेशे विभिन्नपरियोजनासु २५ अरब डॉलरात् अधिकं निवेशं कृतवान् चीनदेशः युद्धटङ्काः, नौसैनिकफ्रीगेट्, क्षेपणास्त्रनौकाः अपि च युद्धविमानानाम् अतिरिक्तं सैन्यसामग्रीणां समूहं आपूर्तिं कृत्वा बाङ्गलादेशेन सह रक्षासम्बन्धं निरन्तरं वर्धितवान् , भारतस्य दुःखं प्रति मुक् ।

चीनदेशः पूर्वं बाङ्गलादेशस्य नौसेनायाः कृते अपि पनडुब्बीद्वयं प्रदत्तवान् आसीत् ।

गतवर्षे प्रधानमन्त्रिणा हसीना बङ्गल-खातेः तटस्य समीपे कॉक्स-बाजारे चीनेन निर्मितं १.२१ अरब-डॉलर्-मूल्यकं पनडुब्बी-आधारं उद्घाटितवती यत् पनडुब्बीनां युद्धपोतानां च सुरक्षित-जेट्टी-सुविधाः प्रदास्यति इति बाङ्गलादेशस्य मीडिया-रिपोर्ट्-अनुसारम्।