बर्न् [स्विट्जर्लैण्ड्], युक्रेनदेशेन सह युद्धस्य समाप्त्यर्थं रूसस्य उपरि दबावं स्थापयितुं विश्वनेतारः शनिवासरे युक्रेनदेशस्य शान्तिशिखरसम्मेलने भागं ग्रहीतुं स्विट्ज़र्ल्याण्ड्देशे एकत्रिताः सन्ति। परन्तु रूसदेशः चीनदेशश्च शिखरसम्मेलनात् परहेजं कृतवन्तौ इति द कीव् इन्डिपेण्डन्ट् इति पत्रिकायाः ​​समाचारः ।

युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की आशास्ति यत् शिखरसम्मेलने एकत्रिताः नेतारः भविष्यस्य शान्तिप्रक्रियायाः मार्गं प्रशस्तं कर्तुं प्रयतन्ते यस्मिन् रूसः अपि अन्तर्भवति" इति।

"विश्वस्य सर्वेभ्यः कोणेभ्यः देशैः सह द्वौ दिवसौ सक्रियकार्यं अग्रे अस्ति, भिन्नभिन्नजनैः सह" ये "युक्रेनस्य कृते न्यायपूर्णं स्थायिशान्तिं समीपं आनयितुं" लक्ष्येण एकीकृताः सन्ति, युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की जूनमासस्य १४ दिनाङ्के यथा सः स्विट्ज़र्ल्याण्ड्देशम् आगतः ।शान्तिशिखरसम्मेलनस्य आरम्भः जूनमासस्य १५ दिनाङ्के अभवत्, जूनमासस्य १६ दिनाङ्के च समाप्तः भविष्यति, यत्र ९२ देशानाम्, संस्थानां च प्रतिनिधिः एकत्र आगमिष्यति, ये १०७ देशानाम् अन्तर्राष्ट्रीयसङ्गठनानां च न्यूनाः सन्ति, येषां कृते कीव-देशस्य अनुसारं जून-मासस्य आरम्भात् तेषां उपस्थितिः पुष्टीकृता अस्ति

आमन्त्रितः अभवत् अपि चीनदेशः यूक्रेनदेशस्य शिखरसम्मेलनं "व्यर्थम्" इति खण्डितवान्, तत्र उपस्थितुं रुचिं न प्रकटितवान् इति कारणेन रूसदेशः कार्यवाहीतः बहिः स्थगितः अभवत् इति कारणेन शिखरसम्मेलनं त्यक्तवान् इति अलजजीरा-पत्रिकायाः ​​समाचारः।

चीनस्य अनुपस्थित्या पाश्चात्त्यदेशानां रूसदेशं पृथक्करणस्य आशा क्षीणा अभवत्, युद्धक्षेत्रे अद्यतनसैन्यविपर्ययेन युक्रेनसैनिकाः पृष्ठपदे स्थापिताः।आशास्ति यत् युक्रेनदेशस्य अनुसारं शान्तिशिखरसम्मेलने ऊर्जासुरक्षा, बन्दीनां आदानप्रदानं, निर्वासितबालानां पुनरागमनं, वैश्विकखाद्यसुरक्षा च इत्यादीनि अन्यविषयाणि च सन्ति इति द कीव इन्डिपेण्डन्ट् इति वृत्तान्तः।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् शिखरसम्मेलनेन वैश्विकबहुमतं विश्वस्य सर्वेषां कृते महत्त्वपूर्णेषु क्षेत्रेषु ठोसपदं ग्रहीतुं समर्थं करिष्यति, यथा, परमाणु-खाद्यसुरक्षा, युद्धबन्दीनां पुनरागमनं तथा च निर्वासितानां युक्रेन-बालानां सहितं सर्वेषां निर्वासितानां व्यक्तिनां पुनरागमनम्।

इदानीं अमेरिकी उपराष्ट्रपतिः कमला हैरिस्, ब्रिटेन, कनाडा, फ्रान्स, जर्मनी, इटली, जापानदेशानां नेतारः च युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन सह शिखरसम्मेलने सम्मिलिताः भविष्यन्ति इति अपेक्षा अस्ति।रूसदेशेन सह मैत्रीसम्बन्धं स्थापयितवन्तः भारताः, तुर्की, हङ्गरी च देशाः अपि शिखरसम्मेलने सम्मिलिताः भविष्यन्ति इति अलजजीरा इति वृत्तान्तः।

उल्लेखनीयं यत् सऊदी अरबदेशः अपि शिखरसम्मेलने उपस्थितेषु देशेषु अन्यतमः अस्ति, यद्यपि पूर्वं जूनमासे देशः शिखरसम्मेलने भागं ग्रहीतुं योजनां न करोति इति घोषितवान्

युक्रेनदेशस्य राष्ट्रपतिः जूनमासस्य १२ दिनाङ्के पूर्वं अघोषितरूपेण सऊदी अरबदेशस्य भ्रमणं कृतवान् ।इदानीं ब्राजील्, पवित्रपीठः, संयुक्तराष्ट्रसङ्घः, विश्वव्यापीपैट्रिआर्केट् च पूर्णप्रतिभागिनः न अपितु पर्यवेक्षकरूपेण शिखरसम्मेलने भागं गृह्णन्ति।

समाचारानुसारं अमेरिकीराष्ट्रपतिः जो बाइडेन् शिखरसम्मेलने न उपस्थितः भविष्यति, येन अन्ततः ज़ेलेन्क्स्य् इत्यनेन उक्तं यत् तस्य अनुपस्थितिः "केवलं (रूसराष्ट्रपतिव्लादिमीर्) पुटिन् इत्यनेन तालीवादनेन पूर्यते, पुटिन् इत्यस्य व्यक्तिगतं, स्थायि तालीवादनेन" इति

"मम विश्वासः अस्ति यत् शान्तिशिखरसम्मेलने राष्ट्रपतिः बाइडेन् इत्यस्य आवश्यकता वर्तते, अन्येषां नेतारणाम् अपि राष्ट्रपतिबाइडेन् इत्यस्य आवश्यकता वर्तते यतोहि ते अमेरिकायाः ​​प्रतिक्रियां पश्यन्ति" इति ज़ेलेन्स्की अवदत्।परन्तु बाइडेन् शिखरसम्मेलने उपस्थितः भवितुम् असमर्थः यतः सः अभियानस्य धनसङ्ग्रहेण सह संघर्षं करोति इति कीव् इन्डिपेण्डन्ट् इति वृत्तान्तः।

जर्मनीदेशस्य कुलपतिः ओलाफ् श्कोल्ज् इत्यनेन एतत् आयोजनं प्रगतेः महत्त्वपूर्णं सोपानम् इति उक्तम्।

"शान्तिसुरक्षायाः बहवः प्रश्नाः चर्चां करिष्यन्ति, परन्तु अत्यन्तं बृहत्तमाः न। सर्वदा एव योजना आसीत्" इति सः स्विट्ज़र्ल्याण्ड्-देशं गन्तुं पूर्वं वेल्ट्-टीवी-सञ्चारमाध्यमेन सह भाषमाणः अवदत्।"एषः लघुः वनस्पतिः यस्य जलं दातव्यम्, परन्तु अवश्यमेव अस्य दृष्टिकोणेन अपि यत् ततः अधिकं बहिः आगन्तुं शक्नोति।"

ततः पूर्वं शुक्रवासरे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् घोषितवान् यत् रूसः केवलं तदा एव युक्रेनदेशे स्वस्य युद्धस्य समाप्तिम् करिष्यति यदा कीवदेशः मास्कोद्वारा दावान् कृत्वा चतुर्णां क्षेत्राणां सम्पूर्णं क्षेत्रं समर्पयति तथा च उत्तर-अटलाण्टिकसन्धिसङ्गठने (नाटो) सम्मिलितुं स्वस्य प्रयासं परित्यजति इति सीएनएन-पत्रिकायाः ​​समाचारः .

परन्तु युक्रेनदेशेन पुटिन् इत्यस्य आग्रहः अङ्गीकृतः, तत् "पूर्णतया नकली" इति, "सामान्यबुद्धेः आक्षेपार्हः" इति च उक्तम् ।स्विस-शान्तिसम्मेलनस्य पूर्वसंध्यायां पुटिन्-महोदयस्य भाषणे युद्धस्य "अन्तिम-अन्तम्" इति रूस-देशस्य शर्तानाम् उल्लेखः पूर्वकालस्य अपेक्षया अधिक-कणिका-विस्तारेण कृतः यतः मास्को-कीव-योः मध्ये २०२२ तमस्य वर्षस्य फेब्रुवरी-मासे द्वन्द्वः आरब्धः

रूसीराष्ट्रपतिः सम्मेलनं "सर्वस्य ध्यानं विचलितुं अन्यत् युक्तिः" इति अपि उक्तवान् ।

चतुर्णां प्रदेशानां निवृत्तानां युक्रेनदेशस्य सैनिकानाम् अतिरिक्तं पुटिन् इत्यनेन उक्तं यत् कीव-राज्यं निसैन्यीकरणं कर्तव्यं, पाश्चात्यराष्ट्रैः रूसदेशे स्वप्रतिबन्धाः अपि उत्थापिताः भवेयुः इति।पुटिन् इत्यस्य आग्रहः रूसस्य मूलयुद्धलक्ष्यं प्राप्तुं असफलतां सूचयति, यदा मास्कोनगरस्य विश्वासः आसीत् यत् सः कीव्-देशं दिवसेषु, शेषं युक्रेन-देशं सप्ताहेषु च ग्रहीतुं शक्नोति इति सीएनएन-पत्रिकायाः ​​समाचारः।

परन्तु रूसदेशः प्रायः २८ मासानां अनन्तरं युक्रेनदेशस्य पञ्चमांशं भागं गृहीतवान्, यत्र १० वर्षपूर्वं विलीनः क्रीमियाद्वीपसमूहः अपि आसीत्