आक्सफोर्ड/एक्सेटर, यदा उत्तरायर्लैण्ड्-देशे उत्तर-ब्रिटेन-देशे च i जनवरी २०२४ तमे वर्षे इशा-तूफानः आहतः तदा प्रायः १०० मील प्रतिघण्टां यावत् वायुप्रकोपेन सम्पत्तिस्य व्यापकं क्षतिः अभवत् अयं प्रबलः अति-उष्णकटिबंधीय-चक्रवातः बीमा-ऊर्जा-क्षेत्रयोः अपि प्रभावं कृतवान् ईशा इत्यस्य परिणामः क्षतिपूर्तिः अभवत् यस्य कृते बीमा उद्योगस्य कृते प्रायः ५० कोटि यूरो (४२७ मिलियन पाउण्ड्) पा आउट् करणीयम् आसीत् ।

सः महत्त्वपूर्णः वित्तीयप्रभावः, तथापि सोम पूर्वचरममौसमघटनानां अपेक्षया पर्याप्ततया लघुः, यथा लोथार्-तूफानः यः यूरोपस्य बहु बृहत्प्रदेशान् प्रायः १० अरब-यूरो-हानिभिः प्रभावितवान्

ईशा-तूफानः ऊर्जाक्षेत्रे अपि प्रभावं कृतवान् । पतिताः वृक्षाः, उच्चवायुः च विद्युत्रेखाः पातयति, अतः लक्षशः गृहेषु विद्युत् नष्टा अभवत् । केचन ऊर्जाव्यापारिणः लाभान्विताः यतः उच्चवायुवेगेन अभिलेखविध्वंसकं पवनशक्तिनिर्माणं ऊर्जामूल्ये महत्त्वपूर्णं न्यूनता च अभवत् । ब्रिटेनस्य ७०% अधिकं विद्युत् आन्ध्रप्रदेशस्य चरमसमये पवनचक्राणां कृते आसीत्, यदा तु औसतेन ३०% विद्युत् आसीत् ।युक्रेनदेशे युद्धस्य कारणेन गैसस्य अभावेन मूल्यवृद्ध्या च वायुतूफानैः, तापतरङ्गैः च ऊर्जाव्यवस्थाः कगारं यावत् धक्कायन्ते

अत्यन्तं मौसमघटनाभिः व्यापकं आर्थिकक्षतिः भवति, यतः २०२३ तमे वर्षे अस्य १० अरब-डॉलर्-अधिकं (८० अरब-पाउण्ड्) बीमाद्वारा आच्छादितम् अस्ति, अतः एतेषां चरमानाम् अवगमनं महत् सामाजिक-आर्थिक-रुचिकरम् अस्ति परन्तु अत्यन्तं मौसमस्य प्रभावाः उद्योगानुसारं भिन्नाः भवन्ति । ऊर्जाक्षेत्रस्य लाभाय यत् आयोजनं भवति तत् बीमा उद्योगाय हानिकारकं भवितुम् अर्हति, तद्विपरीतम् अपि ।

जलवायुपरिवर्तनेन एतानि चरममौसमघटनानि तीव्रताम् अवाप्नुवन्ति, ऊर्जा-बीमाक्षेत्रेषु तेषां प्रभावं वर्धयितुं वा परिवर्तयितुं वा सम्भाव्यते । तापतरङ्गानाम् अधिकाधिकावृत्त्या ऊर्जाप्रणालीषु दबावः सम्भवतः वर्धते । प्रबलतरतूफानानां अर्थः अधिकक्षतिः, बीमाउद्योगात् सम्भाव्यतया अधिकं प्रीमियमं च भवितुम् अर्हति । अतः अत्यावश्यकं यत् चरमस्य अर्थः अहं प्रत्येकस्मिन् सन्दर्भे अवगच्छामि – एतत् अस्माकं सदृशानां शोधकर्तृणां, समग्रस्य समाजस्य च, घटनानां पूर्वानुमानं कर्तुं हानिम् अवगन्तुं च साहाय्यं कर्तुं शक्नोति।बीमाक्षेत्रे केन्द्रीकृत्य, चरममौसमघटनानां रुचिकरं भवति यतोहि विनाशं क्षतिं च कर्तुं क्षमता अस्ति यत् वित्तीयरूपेण कवरं कर्तुं आवश्यकम् अस्ति। वायुक्षतिः जलप्रलयः च इति कारणेन तूफानाः, तीव्राः उष्णकटिबंधीयचक्रवाताः च सर्वाधिकं रुचिकराः सन्ति । २०१८ तः २०२२ पर्यन्तं एतेषु घटनासु ४५० अरब डॉलरात् अधिकं आर्थिकहानिः अभवत्, अस्य आर्धेभ्यः किञ्चित् न्यूनं बीमितम् । विगत 50 वर्षेषु Th महती घटना आसीत् कटरीना तूफानः यः २००५ तमे वर्षे अमेरिकादेशस्य ने ऑरलियन्स्-नगरं विनाशितवान्, यस्य परिणामेण प्रायः १०० अरब-डॉलर्-बीमा-हानिः अभवत्

बीमा उद्योगः हानिक्षमतायुक्तानि घटनानि प्राथमिक-द्वितीयक-खतरासु वर्गीकृत्य स्थापयति । प्राथमिकसंकटाः, येषु तूफानाः, वायुतूफानाः, भूकम्पाः च सन्ति, तेषां सर्वाधिकं हानिः भवितुम् अर्हति । गौणसंकटाः, यथा वन्यजलाग्निः अथवा अश्मतूफानाः, अधिकवारं भवन्ति, तेषां कारणेन न्यूनतः मध्यमपर्यन्तं हानिः भवति ।

यूरोपीय-वायु-तूफान-आदि-प्राथमिक-आकटानाम् कृते, एतत् कल्पयितुं सुलभं यत् मोर्-घटनानां घटनेन अधिक-बीमित-हानिः भवति । परन्तु केवलं प्रबलतमाः घटनाः एव रुचिकराः सन्ति, यतः एते सर्वाधिकं व्यापकं क्षतिं जनयन्ति। उदाहरणार्थं, th हाले 2023-2024 शीतकालस्य ऋतुः पश्चिमे यूरोपे अत्यन्तं उच्चसङ्ख्यायां तूफानानां विशेषतां कृतवान्, परन्तु केवलं एकेन महत्त्वपूर्णं क्षतिः अभवत् – नवम्बर् 1 तथा 2 2023 तः तूफान Ciaran फ्रान्स, बेल्जियम, नेदरलैण्ड्, यूके च आहतः, परिणामतः i अनुमानतः २ अरब यूरो बीमितहानिः ।बीमायां न्यूनप्रभावस्य अभावेऽपि तस्य शिशिरस्य ऋतुस्य कृषिक्षेत्रे अतीव उच्चः प्रभावः आसीत्, व्यापकस्य निरन्तरस्य च जलप्रलयस्य कारणतः था कृषिभूमिं नष्टं च सस्यं प्रभावितं करोति स्म

बीमाकर्तृणां कृते विचारणीयः अन्यः कारकः प्रभावितः क्षेत्रः आर्थिकसंसर्गः च अस्ति । मेक्सिको-खातेः उपरि चक्रवातस्य प्रबल-वायु-प्रवाहः, प्रचण्ड-वृष्टिः च, अथवा अमेरिकी-तटरेखायाः अल्पजनसंख्यायुक्तेषु भागेषु अपि, अल्पः प्रभावः भवति परन्तु निर्मितं महानगरीयक्षेत्रं प्रभावितं कुर्वन् तूफानः (न्यू ऑरलियन्स् कृते कट्रीना तूफानः अकरोत्) महतीं क्षतिं जीवनं च क्षतिं जनयिष्यति।

जोखिमानां मूल्याङ्कनं कुर्वन्तः बीमाकम्पनयः mos चरममौसमव्यवस्थानां, तथा च निर्मितानाम्, विकसितक्षेत्राणां प्रभावं कुर्वतां च संयोजनस्य लेखान् अवश्यं कुर्वन्ति। अधिकांशजोखिमप्रवणक्षेत्राणां परिमाणं ऐतिहासिकघटनानां परीक्षणेन अन्येषां सम्भाव्यपरिदृश्यानां आकलनेन च भवति ये आदर्शैः उत्पद्यन्ते। जोखिमविशेषज्ञाः अपि विचारयन्ति यत् अद्य ऐतिहासिकघटनानां किं प्रभावः भविष्यति। जोखिमस्य वृद्धिः जनसंख्यावृद्धेः, निर्मितपर्यावरणस्य घनत्वस्य, सकलराष्ट्रीयउत्पादस्य वा कारणेन भवति । Fo उदाहरणं, कट्रीना-तूफानस्य प्रभावः USD 40 अरब-अधिकः स्यात् यदि अद्य अहं घटितः |धूलतूफानात् आरभ्य प्रचण्डहिमपातपर्यन्तं अनेकप्रकारस्य चरममौसमस्य ऊर्जासंरचनायाः, उत्पादनस्य, माङ्गल्याः च प्रतिकूलप्रभावाः भवितुम् अर्हन्ति वायुतूफानः जलप्रलयः विद्युत्रेखाः अथवा उपकेन्द्राणि क्षतिं कर्तुं शक्नोति ये गृहेषु व्यवसायेषु च विद्युत् वितरन्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे उत्तरे इङ्ग्लैण्ड्-देशे एकलक्षाधिकाः जनाः विद्युत्-रहिताः अभवन् ।

अत्यन्तं मौसमः वायु-सौर-जलविद्युत्-उत्पादितस्य नवीकरणीय-विद्युत्-मात्रायाः अपि प्रभावं करोति । वायुनावृष्टिः – न्यूनवायुकालः – विशेषचिन्ताजनकः अस्ति । २०२ तमस्य वर्षस्य एप्रिल-मासतः सितम्बर-मासपर्यन्तं दीर्घकालं यावत् वायु-अनवृष्टिः यूके, आयर्लैण्ड्-देशः, पश्चिम-यूरोपस्य अन्येषु भागेषु च प्रभावितः अभवत्, यत्र वायुवेगः औसतात् प्रायः १५% न्यूनः अभवत् । अस्य अर्थः अस्ति यत् अधिकं गैसं दग्धव्यं भवति t पर्याप्तं विद्युत् उत्पादनं भवति यत् माङ्गं पूरयितुं शक्नोति। अद्यैव मौसमव्यवस्थायाः शोधकर्तारः गणितवन्तः यत् कस्मिन् अपि शिशिरे न्यूनवायुवेगस्य (अल्पविद्युत्जननस्य च) त्रयः सप्ताहाः क्रमशः भवितुं शक्नुवन्ति इति ४० मध्ये एकः सम्भावना अस्ति

अत्यन्तं मौसमः ऊर्जायाः माङ्गं प्रभावितं करोति । तापमानं तापनस्य शीतलनस्य च माङ्गं o परिमाणं प्रभावितं करोति, परन्तु वायुवेगः दिशा च वर्षा च अपि भागं गृह्णाति । दक्षिण-यूरोपीय-उष्णतरङ्गाः १०% पर्यन्तं ऊर्जा-माङ्गल्याः वृद्ध्या सह सम्बद्धाः सन्ति, अधिकतया वातानुकूलन-कारणात् इति स्पेनदेशस्य शोधकर्तृणां मतेएते प्रभावाः प्रायः अतिव्याप्ताः भवन्ति । यूरोपदेशस्य शोधकर्तृभिः ज्ञातं यत् यदि ते अत्यन्तं तापमानेन सह सङ्गच्छन्ति (यत् तापनस्य वा शीतलीकरणस्य वा उच्च ऊर्जायाः माङ्गं जनयति) तर्हि विजयस्य अनावृष्टिः विशेषतया एकः विषयः भवति चरममौसमस्य प्रभावाः समाजस्य मोर् मौसमनिर्भर ऊर्जाव्यवस्थायाः प्रति गमनेन, तापनजलवायुषु चरमानाम् परिवर्तनशीलवितरणेन च अधिकं जटिलाः भवन्ति

यथा यथा चरममौसमः एतयोः क्षेत्रयोः प्रभावं कथं करोति इति अस्माकं अवगमनं विकसितं भवति तथा तथा अत्यावश्यकं यत् मौसमस्य जलवायुस्य च सूचना प्रत्येकस्मिन् क्षेत्रे व्यावसायिकानां शोधकर्तृणां च अनुरूपं भवति, अतः भविष्यस्य क्षतिं दीर्घकालीनप्रभावं च न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति। (संभाषणम्) २.हस्त

हस्त