नवीदिल्ली, अभूतपूर्वतापतरङ्गैः, प्रचण्डवृष्ट्या च कम्पिता दिल्ली अस्मिन् वर्षे जलवायुपरिवर्तनस्य निवारणाय नूतनं किन्तु बहुविलम्बितकार्ययोजनां कार्यान्वितुं आशास्ति।

आधिकारिकस्रोताः अवदन् यत् अन्तिमः मसौदा सज्जः अस्ति, केन्द्रीयपर्यावरणमन्त्रालयं प्रति प्रेषणात् पूर्वं नगरसर्वकारस्य पर्यावरणमन्त्रीणां अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति।

अस्मिन् वर्षे अत्यन्तं मौसमेन दिल्लीनगरे महती प्रभावः अभवत् ।

राष्ट्रराजधानीयां मे १३ दिनाङ्कात् आरभ्य ४० दिवसान् यावत् ४० डिग्री सेल्सियसतः अधिकं तापमानं जातम्, मुंगेशपुर-नरेला-नगरयोः मे-मासस्य अन्ते ४९.९ डिग्री-पर्यन्तं तापमानं प्राप्तम् तीव्रतापस्य कारणेन नगरे ६० जनानां मृत्योः कारणम् अभवत् ।

अपरपक्षे जूनमासस्य २८ दिनाङ्के प्रचण्डवृष्ट्या ११ जनानां प्राणाः गताः, सम्पत्तिक्षतिः च महती अभवत् ।

भारतेन २००८ तमे वर्षे जलवायुपरिवर्तनविषये राष्ट्रियकार्ययोजना (NAPCC) प्रवर्तयिता, तदनन्तरं राज्यसर्वकारेभ्यः राष्ट्रियरणनीतिभिः सह सङ्गतिं कृत्वा जलवायुपरिवर्तनविषये स्वकीयानि राज्यकार्ययोजनानि (SAPCC) विकसितुं कथितम्

सप्तवर्षीयहितधारकपरामर्शस्य अनन्तरं २०१९ तमे वर्षे अन्तिमरूपेण निर्धारिता २०१०-२०२० कालखण्डस्य दिल्लीनगरस्य पूर्वजलवायुकार्ययोजना अधुना जीर्णा अस्ति

नूतनयोजनायाः कार्यं २०२१ तमे वर्षे आरब्धम्, प्रथमः मसौदाः २०२२ तमे वर्षे सम्पन्नः ।परामर्शानां अन्तिमरूपं निर्धारयितुं योजनायाः सूक्ष्मतया च सुधारं कर्तुं प्रायः वर्षद्वयं यावत् समयः अभवत् इति सूत्राणि अवदन्

मुख्यसचिवस्य अध्यक्षतायां राज्यस्तरीयसञ्चालनसमित्या मे-जून-मासयोः द्वयोः सभयोः अन्तिम-मसौदे चर्चा कृता।

"नवः SAPCC मसौदा अनुमोदनार्थं दिल्ली पर्यावरणमन्त्री प्रेषितः अस्ति। एकदा अनुमोदनं कृत्वा केन्द्रीयपर्यावरणमन्त्रालयाय प्रेषितं भविष्यति। योजनायाः नोडल एजेन्सी पर्यावरणविभागः अस्मिन् वर्षे योजनायाः कार्यान्वयनस्य विषये आशावादी अस्ति। एकः स्रोतः अवदत्।

पूर्वयोजना षट् प्रमुखक्षेत्रेषु केन्द्रीकृता आसीत् -- ऊर्जा, परिवहनं, हरितकवरणं, नगरविकासः, मौसमस्य स्वरूपेषु प्रक्षेपितपरिवर्तनं च ।

नवीनं एसएपीसीसी विगतदशके चरममौसमघटनानां विश्लेषणं समावेशयति तथा च वायुप्रदूषणं, ग्रीनहाउसगैसस्य उत्सर्जनं, नवीकरणीय ऊर्जा, परिवहनविषयाणि, वातानुकूलनम्, तापद्वीपाः, कृषिप्रतिमानं च इत्यादिषु केन्द्रितम् अस्ति

एसएपीसीसी इत्यस्य मसौदे जलवायुपरिवर्तनप्रभावानाम् कारणेन २०५० तमवर्षपर्यन्तं २.७५ लक्षकोटिरूप्यकाणां स्तब्धहानिः भविष्यति, यत्र वर्षायां तापमानस्य च परिवर्तनेन दुर्बलजनसङ्ख्यानां कृते महत्त्वपूर्णं खतरा भवति

योजना "अल्पदिनसङ्ख्यायां तापतरङ्गाः/उच्चतापमानं, भारीवृष्टिघटनानि च" प्रमुखचुनौत्यरूपेण परिचययति ।

अत्यन्तं वर्षाघटनाभिः दिल्लीनगरस्य आपदासज्जतायाः अभावः, अत्यन्तं दुर्बलः आधारभूतसंरचना च वर्षे वर्षे उजागरः अभवत् ।

अस्मिन् नगरे जूनमासस्य २७-२८ दिनाङ्केषु २२८.१ मि.मी.वृष्टिः अभवत् -- जूनमासस्य ७४.१ मि.मी.

गतवर्षे दिल्लीनगरे जुलै-मासस्य ८-९ दिनाङ्केषु १५३ मि.मी.वृष्टिः अभवत्, यत् १९८२ तमे वर्षात् जुलैमासे अधिकतमं २४ घण्टानां वर्षा अभवत्, येन व्यापकजलप्रलयः अस्थायीरूपेण विद्यालयाः बन्दाः च अभवन्

नूतन-एसएपीसीसी-संस्थायाः परियोजना अस्ति यत् मध्यम-उत्सर्जन-परिदृश्ये (RCP 4.5) दिल्ली-नगरस्य औसत-तापमानं १.५ डिग्री सेल्सियस-पर्यन्तं, उच्च-उत्सर्जन-परिदृश्ये (RCP ८.५) २.१ डिग्री-पर्यन्तं च वर्धते

विस्तृतेन मण्डलविशिष्टेन दुर्बलतामूल्यांकने दक्षिणदिल्लीं सर्वाधिकं दुर्बलं मण्डलं, नवीदिल्लीं च न्यूनतमं च इति चिह्नितम् ।