कोविड-१९ महामारीविरुद्धे वैश्विकयुद्धे कोरोनाविषाणुप्रसारं निवारयितुं व्यक्तिनां गम्भीररोगात् रक्षणाय च टीकाकरणं महत्त्वपूर्णसाधनरूपेण उद्भूतम् अस्ति। एकदा व्यक्तिभ्यः कोविड-१ टीकायाः ​​सर्वाणि वांछितमात्राः प्राप्यन्ते तदा तत्क्षणं अग्रिमः सोपानः टीकाप्रमाणपत्रस्य डाउनलोड् करणं भवति। थि प्रमाणपत्रं टीकाकरणस्य मूर्तप्रमाणरूपेण कार्यं करोति तथा च यात्रां, कतिपयसुविधासु प्रवेशं च सहितं विविधप्रयोजनानां कृते आवश्यकं भवितुम् अर्हति।

उल्लेखनीयं यत् भारते टीकाकरणप्रक्रियायां प्रथममात्रायाः अनन्तरं प्रोविजनप्रमाणपत्रं, बोट्-मात्रायाः समाप्तेः अनन्तरं च अन्तिमप्रमाणपत्रं प्राप्तुं शक्यते एते प्रमाणपत्राणि विविधमञ्चानां माध्यमेन सुविधापूर्वकं प्राप्तुं शक्यन्ते, यत्र Co-WIN पोर्टल्, UMANG app, Aarogya Setu app च सन्ति । Eac मञ्चः डाउनलोड् प्रक्रियायाः सुविधायै उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति ।

अस्मिन् लेखे वयं th COVID-19 vaccine certificate कृते कथं डाउनलोड् करणीयम् इति विषये एकं व्यापकं मार्गदर्शकं प्रदामः , यत्र steps & process, require documents, potential side effects, and the importance of health insurance amids vaccination efforts.

Co-WIN वेबसाइटतः COVID टीकाकरणप्रमाणपत्रं डाउनलोड् कर्तुं कदमः

cowin प्रमाणपत्रं डाउनलोड् कर्तुं अधोलिखितानां पदानां अनुसरणं कर्तुं शक्नुवन्ति:

• Co-WIN पोर्टलं गच्छन्तु : भारते COVID-19 vaccinatio कृते आधिकारिकजालस्थलं www.cowin.gov.in इति प्रवेशं कुर्वन्तु।

• साइन-इन/रजिस्टर: मुखपृष्ठे साइन-इन/रजिस्टर बटनं क्लिक् कृत्वा स्वस्य रजिस्टर्ड मोबाईल नम्बरस्य उपयोगेन लो इन।

• ओटीपी सत्यापनम् : परिचयसत्यापनार्थं भवतः पञ्जीकृतमोबाइलसङ्ख्यायां ओटीपी प्रेषितः भविष्यति। प्रदत्तक्षेत्रे OTP प्रविष्टं कुर्वन्तु ।

• टीकाकरणस्य तिथयः पश्यन्तु : सफलप्रवेशस्य सत्यापनस्य च अनन्तरं भवन्तः स्वस्य प्रथमस्य द्वितीयस्य च टीकाकरणस्य मात्रायाः तिथयः पश्यन्ति।

• प्रमाणपत्रं डाउनलोड् कुर्वन्तु : स्वस्य नाम्ना प्रमाणपत्रस्य ट्याब् लिङ्क् इत्यत्र क्लिक् कुर्वन्तु, ततः 'Download' इति बटनं क्लिक् कृत्वा स्वस्य COVID टीकाकरणप्रमाणपत्रं PDF प्रारूपेण प्राप्तुं शक्नुवन्ति।

आरोग्य सेतु एप्प का उपयोग कर कोविड टीकाकरण प्रमाण पत्र डाउनलोड करने के कदम

टीकाकरणप्रमाणपत्रस्य प्रतिलिपिं डाउनलोड् कर्तुं अन्यः उपायः अस्ति th Aarogya Setu app इत्यस्य उपयोगः। कोविड् प्रमाणपत्रं डाउनलोड् कर्तुं पदानि अधः दत्तानि सन्ति : १.

• Aarogya Setu App डाउनलोड् कुर्वन्तु: Google Pla Store तः Aarogya Setu app डाउनलोड् कृत्वा स्वस्य डिवाइसे इन्स्टॉल कुर्वन्तु।

• लॉगिन्/पञ्जीकरणं : स्वस्य मोबाईलसङ्ख्यां तथा OTP इत्यस्य उपयोगेन लॉगिन् अथवा पञ्जीकरणं कुर्वन्तु।

• Access Co-WIN ट्याब्: स्क्रीनस्य उपरि दक्षिणकोणे स्थितं 'Co-WIN' ट्याब् अथवा चिह्नं क्लिक् कुर्वन्तु। अग्रिमे पृष्ठे मेनू दृश्यते ।

• टीकाप्रमाणपत्रस्य अनुरोधं कुर्वन्तु: 'टीकाप्रमाणपत्रम्' विकल्पं चित्वा स्वस्य 13-अङ्कीयलाभार्थी-ID प्रविष्टं कुर्वन्तु।

• प्रमाणपत्रं डाउनलोड् कुर्वन्तु : भवतः कोविड टीकाकरणप्रमाणपत्रं स्वस्य उपकरणे डाउनलोड् कर्तुं 'प्रमाणपत्रं प्राप्नुवन्तु' इति लिङ्क् इत्यत्र क्लिक् कुर्वन्तु।

UMANG App उपयोग करके कोविड टीकाकरण प्रमाणपत्र डाउनलोड करने के कदम

UMANG app इत्यस्य उपयोगेन टीकाकरणप्रमाणपत्रं अपि डाउनलोड् कर्तुं शक्नुवन्ति। अधः ददातु पदानि सन्ति- १.

• UMANG App डाउनलोड् कुर्वन्तु: भवतः उपकरणे Google Play Store तः UMANG app डाउनलोड् कुर्वन्तु।

• 'What’s New' इति विभागं प्राप्तुं: एप् उद्घाट्य 'What’s New' इति विभागं प्रति गच्छन्तु।

• Co-WIN इत्यस्य चयनं कुर्वन्तु: 'What’s New' इति विभागस्य अधः Co-WI ट्याब् इत्यस्य स्थानं ज्ञात्वा चयनं कुर्वन्तु।

• प्रमाणपत्रस्य अनुरोधः : 'Download Cowin Certificate' विकल्पे ट्याप् कृत्वा स्वस्य मोबाईलसङ्ख्यां प्रविष्टं कुर्वन्तु।

• ओटीपी सत्यापनम् : स्वस्य पंजीकृतमोबाइलसङ्ख्यायां प्राप्तं ओटीपीं लाभार्थीविवरणं पुष्टिं कुर्वन्तु।

• प्रमाणपत्रं डाउनलोड् कुर्वन्तु : एकवारं सत्यापितं जातं चेत् अभिलेख-रक्षणार्थं सत्यापनार्थं च स्वस्य COVID vaccinatio प्रमाणपत्रं डाउनलोड् कुर्वन्तु।

कोविड टीकाकरणप्रमाणपत्रं डाउनलोड् करणं th vaccination journey इत्यस्मिन् एकं निर्णायकं कदमम् अस्ति। एतत् व्यक्तिभ्यः टीकाकरणस्य मूर्तप्रमाणं प्रदाति यत् भविष्ये विविधप्रयोजनार्थं आवश्यकं भवितुम् अर्हति । उपरि उल्लिखितानां सरलपदानां अनुसरणं कृत्वा, व्यक्तिः सहजतया सह-विन पोर्टल, उमांग एप्लिकेशन, अथवा आरोग्य सेतु एप्लिकेशनस्य माध्यमेन स्वस्य टीकाकरणप्रमाणपत्राणि प्राप्तुं शक्नुवन्ति, टीकाकरणप्रोटोकॉलस्य अनुपालनं सुनिश्चितं कुर्वन्ति तथा च निर्बाधपरिवेषणं टी आवश्यकसेवानां सुविधां कुर्वन्ति।

(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति तथा च अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।