बुधवासरे बेङ्गलूरुनगरे पत्रकारैः सह वदन् सीएम सिद्धारमैया उक्तवान् यत्, “किं भाजपासर्वकारेण एकं अपि प्रकरणं सीबीआइ-सङ्घस्य हस्ते समर्पितं यदा अस्माभिः तस्य आग्रहः कृतः? किमर्थं ते प्रत्येकस्मिन् प्रकरणे सीबीआई-अनुसन्धानं याचन्ते? किमर्थं वयं अन्वेषणं सीबीआइ-सङ्घस्य हस्ते समर्पयामः?”

सीएम सिद्धारमैया अपि अवदत् यत्, “पूर्वं भाजपासर्वकारेण नियमाः निर्मिताः यत् येषां भूमिः नष्टा भवति तेषां ५० प्रतिशतं स्थलानां क्षतिपूर्तिः करणीयः इति। अधुना भाजपा नियमस्य दुरुपयोगः अभवत् इति दावान् कुर्वती अस्ति। प्रावधानस्य दुरुपयोगः कृतः वा न वा इति ज्ञातुं वयं अन्वेषणं कुर्मः” इति ।

“द्वितीयं, मुडाद्वारा ये स्थलानि आवंटितानि आसन्, तानि सर्वाणि स्थलानि निलम्बने स्थापितानि, अतः सर्वकारस्य हानिः कुत्र अस्ति?” सीएम सिद्धारमैया अपृच्छत्।

“एतानि स्थलानि वितरितवन्तः अधिकारिणः कालान्तरेण स्थानान्तरणं प्राप्तवन्तः, वरिष्ठानां आईएएस-अधिकारिणां माध्यमेन जाँचः क्रियते। प्रतिवेदनं प्राप्त्वा वयं कार्यवाहीम् आरभेमः” इति सीएम सिद्धारमैया अवदत्।

“किमर्थं अहं राजीनामा दास्यामि, तेषु घोटालेषु मम भूमिका का अस्ति ? किं विपक्षनेता आर अशोकः आरोपं कृत्वा एव राजीनामा दास्यति? अक्रम-सक्रमयोजनायां आरोपानाम् अनन्तरं सः जमानतं प्राप्तवान् आसीत्, तस्य विरुद्धं प्रकरणं निरस्तं कर्तुं अपि अपीलं कृतवान् आसीत् । अस्मिन् पृष्ठभूमितः सः स्वपदात् त्यागपत्रं दास्यति वा?” सीएम सिद्धारमैया ने कहा।

सीएम इत्यनेन अपि उक्तं यत् आदिवासी कल्याणमण्डलस्य प्रकरणं विशेषानुसन्धानदलस्य (एसआईटी) हस्ते समर्पितं अस्ति तथा च कर्णाटकसर्वकारेण मन्त्री बी नागेन्द्रस्य राजीनामा गृहीतः यद्यपि बोर्डस्य एकस्य अधिकारीणः आत्महत्यापत्रे तस्य नाम न उक्तम् राजनैतिकदबावस्य आरोपं कृत्वा।

“जनजातीयकल्याणमण्डलस्य घोटाले सीबीआइ, ईडी च बैंकिंग् इत्यनेन सह सम्बद्धानि विषयाणि पश्यन्ति। अग्रे किं कार्यं कर्तव्यम् ? भाजपा कस्यापि मुद्देः विना विरोधं कुर्वती अस्ति।

“चिकित्साशिक्षामन्त्री शरणप्रकाशपाटिलस्य, आदिवासीकल्याणमण्डलस्य अध्यक्षस्य बसवराजदड्डलस्य च विरुद्धं एसआइटी-रिपोर्ट् विना तेषां विरुद्धं कथं कार्यवाही आरभ्यते” इति सः प्रश्नं कृतवान्।

कर्नाटकभाजपानेतारः राज्यस्य अध्यक्षः बी.वाई.विजयेन्द्रः आर अशोका च सहितं बुधवासरे प्रातःकाले कर्णाटकपुलिसद्वारा सीएमनिवासस्थानं प्रति मार्गयात्रायाः सज्जतां कुर्वन्तः निरुद्धाः।