नवीदिल्ली, ग्लेन्मार्क फार्मास्यूटिकल्स् इत्यनेन बुधवासरे उक्तं यत् तस्य बोर्डेन ग्लेन्मार्क लाइफ साइंसेज इत्यस्य अवशिष्टं ७.८४ प्रतिशतं भागं विक्रयणार्थं प्रस्तावद्वारा अवतारयितुं प्रस्तावः अनुमोदितः, यस्य सौदाः प्रायः ७७८ कोटिरूप्यकाणां मूल्यं भवति।

कम्पनीयाः बोर्डेन १० जुलै दिनाङ्के आयोजिते सत्रे ग्लेन्मार्क लाइफ साइंसेजस्य ९६,०९,५७१ यावत् भागानां विक्रयणं स्टॉक एक्सचेंज तन्त्रस्य माध्यमेन विक्रयणार्थं प्रस्तावस्य (ओएफएस) माध्यमेन अनुमोदितं इति मुम्बई-नगरस्य औषधनिर्मातृणा मासे उक्तम् एकं नियामकदाखिलम्।

ग्लेन्मार्क फार्मास्यूटिकल्स् तथा अध्यक्षः प्रबन्धनिदेशकः च ग्लेन् मारिओ साल्दान्हा इत्यनेन प्रतिशेयरं ८१० रुप्यकाणां तलमूल्येन विक्रीयते इति अत्र उक्तम्।

११ जुलै दिनाङ्के शेयरविक्रयः आरभ्य १२ जुलै दिनाङ्के समाप्तः भविष्यति इति कम्पनी अवदत्।

२०२३ तमस्य वर्षस्य सितम्बरमासे निर्मा इत्यनेन ग्लेन्मार्क-जीवनविज्ञानस्य ७५ प्रतिशतं भागं ५,६५१.५ कोटिरूप्यकाणां कृते सौदान् घोषितम् ।

अस्मिन् वर्षे फरवरीमासे निर्मा इत्यनेन उक्तं यत् ग्लेन्मार्क लाइफ साइंसेज इत्यस्य सार्वजनिकभागधारकेभ्यः अतिरिक्तं १७.३३ प्रतिशतं भागं प्राप्तुं १३४३.०५ कोटिरूप्यकाणां मुक्तप्रस्तावः आरभ्यते।

पक्षैः निश्चितसमझौते हस्ताक्षरं कृतम् आसीत्, यस्य अन्तर्गतं मुम्बई-नगरस्य औषधनिर्मातृकम्पनी ग्लेन्मार्क-जीवनविज्ञानस्य (जीएलएस) ७५ प्रतिशतं भागं निर्मा लिमिटेड् इत्यस्मै प्रतिशेयरं ६१५ रुप्यकेन अवरोहयितुं, जीएलएस-संस्थायाः केवलं ७.८४ प्रतिशतं भागं धारयितुं च सहमतः आसीत्

ग्लेन्मार्क फार्मास्यूटिकल्स इत्यस्य शेयर्स् बीएसई इत्यत्र १.४४ प्रतिशतं अधिकं १३७९.४० रूप्यकेषु गताः।