नोएडा, ग्रेटर नोएडा औद्योगिकविकासप्राधिकरणेन (GNIDA) शनिवासरे अत्र एकस्मिन् ग्रामे अवैधसंरचनानां ध्वंसार्थं बुलडोजरस्य उपयोगेन अतिक्रमणात् प्रायः ७५,००० वर्गमीटर् भूमिः पुनः प्राप्ता, यस्य विपण्यमूल्यं १५० कोटिरूप्यकाणि भवति।

आधिकारिकवक्तव्यस्य अनुसारं तुस्यानाग्रामे विध्वंसकार्याणि जीएनआईडीए-सीईओ एनजी रविकुमारस्य निर्देशेन अभवत्।

विज्ञप्तौ उक्तं यत्, "शनिवासरे प्रातःकाले वर्क सर्किल् थ्री इत्यस्य दलेन तुस्याना ग्रामे ५१७, ९६४, ९८१, ९८५, ९९५, १,००७ इति भूखण्डेषु प्रचलितानि अवैधनिर्माणानि ध्वस्तं कृतम्।

"स्थानीय-उपनिवेशकाः प्रायः ७५,००० वर्गमीटर्-भूमिभागे अनधिकृत-उपनिवेशस्य विकासाय प्रयतन्ते स्म । वर्क-सर्कल्-त्रय-प्रभारी नरोत्तम-चौधरी-इत्यनेन नेतृत्वे दलेन अवैध-संरचनानि सफलतया ध्वस्तं कृत्वा भूमिः स्वच्छा कृता" इति अत्र अपि उक्तम्

प्राधिकरणेन पुनः प्राप्तस्य भूमिस्य मूल्यं प्रायः १५० कोटिरूप्यकाणि इति निर्धारितम्, यत् क्षेत्रे वर्तमानकाले प्रतिवर्गमीटर् २०,००० रुप्यकाणां मूल्यं विचार्य।

परियोजनाविभागस्य महाप्रबन्धकः ओएसडी च हिमांशुवर्मा चेतावनीम् अयच्छत् यत् प्राधिकरणं अधिसूचितक्षेत्रेषु भूमिहस्तं न सहते।

सः परियोजनाविभागस्य सर्वेभ्यः कार्यवृत्तप्रभारीभ्यः स्वक्षेत्रेषु सख्तसतर्कतां स्थापयितुं, अतिक्रमणस्य विषये किमपि सूचनां प्राप्य तत्कालं कार्यवाही कर्तुं च निर्देशं दत्तवान्।

अतिरिक्त-सीईओ अन्नपूर्णा गर्ग् इत्यनेन जनसमुदायं अवैध-उपनिवेशानाम् अन्तः भूखण्डेषु स्वस्य कष्टेन अर्जितं धनं निवेशयितुं न सल्लाहः दत्तः।

"यदि कोऽपि अनधिकृत-उपनिवेशे भूखण्डं क्रीतवान् तर्हि ते रजिस्ट्री-दस्तावेजेन सह पुलिस-समीपे शिकायतां दातव्यः, अपि च प्राधिकरणाय प्रतिलिपिं दातव्यः येन एतादृशानां उपनिवेशकानां विरुद्धं कानूनी-कार्याणि कर्तुं शक्यन्ते" इति सा अवदत्

सा ग्रेटर नोएडा-नगरे कस्यापि भूमिस्य क्रयणात् पूर्वं विवरणानां सत्यापनार्थं प्राधिकरणेन सह सम्पर्कस्य महत्त्वं अपि बोधितवती ।

जीएनआईडीए उत्तरप्रदेशसर्वकारस्य अधीनस्थं वैधानिकसंस्था अस्ति, यस्याः कार्यं गौतमबुद्धनगरमण्डलस्य ग्रेटरनोएडा-नगरस्य योजनाबद्धविकासः अस्ति