चेन्नै, ग्रीव्स् इलेक्ट्रिक मोबिलिटी प्राइवेट लिमिटेड, ग्रेव्स कॉटन लिमिटेड इत्यस्य ई-मोबिलिटी विभागेन अत्र १.०९ लक्षरूप्यकेषु (पूर्वशोरूम) चेन्नै इत्यत्र स्वस्य नवीनतमं पारिवारिकं इलेक्ट्रिक् स्कूटरं एम्पीयर नेक्सस् इत्यस्य अनावरणं कृतम्।

ग्रेव्स् इलेक्ट्रिक मोबिलिटी प्राइवेट् लिमिटेड् इत्यस्य कार्यकारीनिदेशकः मुख्यकार्यकारी च के विजय कुमारः नगरे एकस्मिन् कार्यक्रमे औपचारिकरूपेण उत्पादस्य विमोचनं कृतवान्।

प्रक्षेपणानन्तरं चेन्नैनगरस्य अम्पेरे-नगरस्य ११ स्पर्शबिन्दुषु ई-स्कूटरः उपलभ्यते इति शनिवासरे कम्पनीविज्ञप्तौ उक्तम्।

एम्पीयर नेक्सस् पूर्णतया तमिलनाडुदेशस्य रानिपेट्-नगरे कम्पनीयाः कारखाने डिजाइनं विकसितं च अस्ति यत् ३० प्रतिशतं अतिरिक्तं बैटरी-जीवनं, मिड्-माउण्ट्-शक्तिशाली ड्राइव् च प्रदाति

स्कूटरः १,०९,९०० रुप्यकेषु (पूर्वशोरूम) मूल्ये च चतुर्षु रङ्गेषु - ज़नस्कर एक्वा, इण्डियन रेड, लूनार् व्हाइट्, स्टील ग्रे च उपलभ्यते इति वक्तव्ये उक्तम्।