नवीदिल्ली, केचन वर्षाणि पूर्वं नवीनदिल्लीनगरस्य पञ्चतारकसुविधायां प्रचारकार्यक्रमस्य अनन्तरमेव आसीत्।

एकः हसन् गौतमगम्भीरः दुर्लभः दृश्यः प्रकोष्ठे स्थितः आसीत् यदा द्वे पत्रकारे तस्य समीपं गतवन्तौ।

प्रत्येकस्मिन् अर्थे अनुरूपः गंभीरः तस्मिन् समये दिल्ली-जिल्लाक्रिकेट्-सङ्घस्य (DDCA) पूर्वमण्डारिन-समूहेन सह शीतयुद्धं कुर्वन् आसीत्"भवन्तः जानन्ति यत् अस्मिन् प्रतिष्ठाने अहं किमर्थं कस्यचित् भयं न करोमि? यतः अहम् अत्र धनं अर्जयितुं नास्मि" इति सः ताभ्यां पत्रकारौ अवदत्।

यथा सः भारतीयपुरुषराष्ट्रीयदलस्य मुख्यप्रशिक्षकरूपेण स्वस्य नूतनयात्राम् आरभते तथा सः एकस्याः घटनापूर्णयात्रायाः कृते सज्जः भवति यत् न्यूनतया वक्तुं रोलरकोस्टरः भविष्यति इति प्रतिज्ञायते।

सः च केषाञ्चन तुलनानां कृते अपि सज्जः भवेत्। विशेषतः गतमासे एव टी-२० विश्वकपं उत्थापयितुं ११ वर्षीयं आईसीसी-ट्रॉफी-अनवृष्टिं समाप्तं कृत्वा भारते प्रमुखा भूमिकां निर्वहति इति अनन्तरं राहुलद्रविडस्य शान्तः व्यवहारः सहजतया न विस्मरिष्यते।गम्भीरस्य आडम्बरस्य तस्य प्रिज्मस्य माध्यमेन परीक्षणं भविष्यति, सः च सुविदितः भविष्यति।

भारतस्य सिविलसेवा-आकांक्षिणां गन्तुं स्थानं मध्यदिल्ली-नगरस्य ओल्ड-राजिन्दर-नगरस्य अस्य पुरुषस्य विशेषाधिकारप्राप्त-पालनस्य अभावेऽपि भारतीय-क्रिकेट्-क्रीडायां कदापि कदापि सुलभं नासीत्

सम्भवतः तदेव कारणं, तीव्रता तस्य द्वितीयः स्वभावः अभवत् यतः सः प्रत्येकं पदे स्वं सिद्धं कर्तुं अपेक्षितः आसीत्।तस्मै थालीयां किमपि न सेवितम्। भवतु नाम अत एव सः कदापि वक्तुं न शक्तवान् यत् विजयः हारः च जीवनस्य भागः अस्ति। विजयः जीवनस्य हृदयं गौतमगम्भीरस्य।

भारतीयक्रिकेटस्य शाश्वतः 'मिस्टर इन्टेन्से' कदापि बन्दीग्रहणे विश्वासं न कृतवान् परन्तु तस्मिन् भारतीये वासःगृहे प्रवेशं कृत्वा यद्यपि भिन्नक्षमतायां, सः अवश्यमेव जानाति स्म यत्, तस्य पूर्णनिष्ठां अर्जयितुं क्षुर-तीक्ष्ण-रणनीतिभ्यः अथवा शुद्ध-रागात् अधिकं किमपि आवश्यकं भविष्यति | क्रीडकाः ।

आईपीएल-क्रीडायां प्रशिक्षणस्य त्रयः ऋतुः, केकेआर-क्रीडायाः नेतृत्वं च तस्य क्रिकेट्-कुशलतायाः विषये किमपि संशयं न त्यजति ।सुनील नरीन् इत्यादिविशेषज्ञस्य स्पिनरस्य राक्षसी ओपनरं करणं, आन्द्रे रसेल इत्यादिविश्वविजेतारं टी-२०-आल-राउण्डरं पक्षं दत्त्वा वा सूर्यकुमारयादव इव भावि-टी-२०-रत्नं उत्खननं (SKY इति उपनाम गंभीरस्य सिक्का आसीत्) अथवा शाहरुखखान-वेन्की-इत्येतयोः आश्वस्तीकरणम् मैसूरुनगरे मिचेल् स्टार्कस्य कृते तटं भङ्गयितुं, तस्य क्रीडां पठितुं क्षमतायां कोऽपि प्रश्नं कर्तुं न शक्नोति।

कनिष्ठेषु तस्य विश्वासं योजयतु येषां सः रोचते, सः दूरं गन्तुं शक्नोति तथा च केनापि सह उत्तमं स्क्रैप् अपि प्राप्तुं सज्जः अस्ति। सः पूर्वं स्वर्गीयेन बिशनसिंहबेडी इत्यनेन सह स्वर्गीयेन चेतनचौहान इत्यनेन सह नवदीपसैनी इत्यादिना नवयुवकपेसरस्य कृते कृतवान् अस्ति।

अथवा अक्षरशः कनिष्ठानां कृते युद्धे प्रवेशः भवितुम् अर्हति यस्य वरिष्ठेन दिल्लीप्रशिक्षकेन के.पी. भास्कर, विराट् कोहली इत्यनेन सह तानि महाकाव्यानि मैदानस्य उपरि कृतानि झड़पानि न विस्मरन्तु।गम्भीरः भवतः औसतः अपि-रनः नास्ति, सः भवतः मुखस्य मध्ये अस्ति तथा च उच्चैः स्वमतं ज्ञापयितुं सज्जः अस्ति।

यथा दिल्ली-क्लबस्य कप्तानत्वेन सः त्रयः दिवसाः यावत् अभ्यासे आगत्य यावत् ऋतुस्य नियुक्तः प्रशिक्षकः अजय जडेजा चतुर्थे दिने राजीनामा न दत्तवान् तावत् यावत् जालेषु न प्रविष्टवान् गम्भीरस्य तर्कः सरलः आसीत् यत् मैच-फिक्स्-इत्यस्य आरोपितस्य कस्यचित् सह वासः-कक्षं साझां कर्तुं कोऽपि सम्भावना नासीत् ।

सम्यक् वा अयोग्यम् ? साधु, केवलं वक्तुं शक्यते स्म, गम्भीरवस्तु आसीत्।अधुना सः सर्वदा सम्यक् अस्ति वा ? एकः पूर्वक्रिकेट्-क्रीडकः, यः गम्भीरेण सह भारतस्य उत्तरक्षेत्रस्य च कृते क्रीडति स्म, तस्य अतीव रोचकः ग्रहणः आसीत् ।

"तस्य कृते कोऽपि सम्यक् मार्गः अथवा गलतः मार्गः नास्ति। केवलं गौतीमार्गः अस्ति। सः तत् परिवर्तयिष्यति वा? अथवा सः तत् परिवर्तयितुम् अपि इच्छति? मम संदेहः अस्ति। परन्तु किं तस्य इतः तत्र किञ्चित् tweak आवश्यकम्?

"अच्छा, भारतीयवाससागृहे अनिवार्यम्। अत एव रवि भाई (शास्त्री) क्रीडकानां प्रियः अस्ति" इति कुशलः क्रीडकः अवदत्।विश्वस्य श्रेष्ठानां क्रिकेट्-क्रीडकानां वर्गीकरणं भवति इति आईपीएल-क्रीडायां केवलं भूमिकाः एव व्याख्याताः । निष्पादनं क्रीडकानां क्षेत्रम् अस्ति ।

उत्तमस्य IPL-दलस्य बहु शिथिल-अन्ताः न भवन्ति किन्तु राष्ट्रिय-दलस्य अन्ते सर्वदा कतिपयानि भवन्ति ।

परन्तु भारतीयदलं तत्रैव अस्ति यत्र क्रीडायाः केचन सच्चासुपरस्टाराः सन्ति, इतिहासः च साक्षी अस्ति यत् सुपरस्टारः यथास्थितिं प्रेम्णा पश्यन्ति।भंगुराः अहङ्काराः बहु भविष्यन्ति तथा च गम्भीरः सम्यक् जनप्रियः नास्ति।

सः मन्यते यत् महेन्द्रसिंह धोनीः तस्मिन् २०११ विश्वकप-अन्तिम-क्रीडायां एकस्य जहीर-खानस्य अपेक्षया अधिकं श्रेयः प्राप्नोति, यः अविश्वसनीयं प्रथमं स्पेलं कृतवान् यत् श्रीलङ्का-देशं पृष्ठपादे स्थापयति स्म

सः कदापि बिन्दुं गृहं प्रति मुद्गरं मारयितुं अवसरं न त्यजति यदा सः जानाति यत् सचिन तेण्डुलकर इव धोनी सामान्यभारतीयक्रिकेटप्रशंसकस्य कृते भावः अस्ति।"अहं स्मितं कर्तुं नास्मि, विजयाय अत्र अस्मि" इति सः स्वस्य यूट्यूब-चैनेल्-माध्यमेन रविचन्द्रन-अश्विन्-इत्यस्मै कथयति स्म ।

यस्मात् प्रिज्मात् गौतमगम्भीरं दृष्ट्वा तस्य न्यायः कथं कर्तुम् इच्छति इति निर्णयः भविष्यति।

कोहली इत्यनेन सह तस्य युद्धस्य कृते तं बूरिश इति वक्तुं शक्यते अथवा अफगानिस्तानस्य खिलाडयः कृते स्थितः, यः स्वस्य आईपीएल-दलस्य प्रतिनिधित्वं कृतवान्, सः दल-पुरुषः इति वक्तुं शक्यते ।दिल्ली-मुख्यमन्त्री अरविन्द केजरीवालस्य उपरि कोऽपि होल्ड्स् बार्ड् आक्रमणं न कुर्वन्तः तस्य ट्वीट् दृष्ट्वा एकः तं आक्रामकः राजनेता इति वक्तुं शक्नोति अथवा कश्चन दयालुः सांसदः प्राप्नुयात्, यः स्वस्य भोजनालये Re 1 भोजनेन निर्धनानाम् सेवां करिष्यति तथा च 25 बालकानां शिक्षां प्रायोजयिष्यति सीआरपीएफ जवान, माओवादी आक्रमण में शहीद।

प्रश्नाः अतीव प्रासंगिकाः च सन्ति।

सः विराट् कोहली इत्यनेन सह कथं व्यवहारं करिष्यति, यः सहजतया दूरतः भारतस्य सर्वोत्तमः क्रीडकः अस्ति, यस्य सह तस्य इतिहासः अस्ति?सः आईपीएल-ब्रह्माण्डे अल्फा-पुरुषः अस्ति किन्तु किं सः भूमिं त्यक्त्वा रोहित-शर्मा-महोदयं, यः त्रयाणां प्रारूपेषु न्यूनातिन्यूनं द्वयोः प्रारूपयोः दलस्य नेतृत्वं कुर्वन् परितः भविष्यति, सः प्रकाशं स्वीकृत्य पृष्ठकक्षस्य पुरुषः भवितुम् अर्हति वा?

तस्य नेपियर-वेलिंग्टन-नगरयोः केचन मैराथन्-टेस्ट्-नॉक्स्-क्रीडाः अभवन्, डरबन्-नगरे च एकः उत्तमः किन्तु सः कीदृशः रेड-बॉल-प्रशिक्षकः भविष्यति?

एतानि उत्तराणि सहजतया न प्राप्यन्ते। इदं स्तरितं भविष्यति तथा च सूक्ष्मग्रहणस्य आवश्यकता भविष्यति।गम्भीरस्य कृते अपि एतत् शिक्षणवक्रं भविष्यति परन्तु प्रत्येकः भारतीयः प्रशंसकः इच्छति यत् एतत् ऊर्ध्वगामी भवतु। यदि अधोमुखी सर्पिलः अस्ति तर्हि सः स्थूलत्वक् विकसितुं शक्नोति वा ? साधु, गौतम गंभीरः किमपि अपि तु स्थूलचर्मः अस्ति। सवारीषु सुलभतमं न भविष्यति।