मुम्बई, The Enforcement Directorate (ED) इत्यनेन बुधवासरे बम्बई उच्चन्यायालये उक्तं यत् जेट् एयरवेजस्य संस्थापकं नरेशगोयलं चिकित्साकारणात् प्रदत्तं मासद्वयस्य अन्तरिमजमानतस्य विस्तारः सप्ताहत्रयं यावत् भवितुं शक्नोति बशर्ते सः टाटा-कर्क्कट-अस्पताले स्वस्य चिकित्सापरीक्षां करोति।

मे ६ दिनाङ्के उच्चन्यायालयेन ईडी-द्वारा धनशोधनप्रकरणे गृहीतस्य गोयलस्य चिकित्साकारणात् मासद्वयस्य अन्तरिमजमाननं प्रदत्तम् आसीत् ।

पञ्चसप्ततिवर्षीयः गोयल् इदानीं तस्यैव विस्तारं याचयितुम् आवेदनपत्रं दातवान्।

गोयलस्य वकीलः आबाद पोण्डा बुधवासरे न्यायाधीशस्य एन जे जमादारस्य एकस्मिन् पीठे अवदत् यत् तस्य (गोयलस्य) स्वास्थ्यस्य स्थितिः अद्यापि दुर्बलः एव अस्ति तथा च तस्य मानसिकस्वास्थ्यं अपि क्षीणं भवति।

"सः अवसादग्रस्तः अस्ति। आत्महत्यायाः विचाराः सन्ति। सः स्वपत्न्याः दुःखं मृतां च दृष्टवान् अधुना सः स्वयं अपि तथैव गच्छति" इति पोण्डा अवदत्।

वकिलः एकस्य मनोचिकित्सकस्य प्रतिवेदनं प्रदत्तवान् यः गोयलस्य परीक्षणं कृतवान् ।

ततः ईडी-संस्थायाः वकीलः हितेन वेनेगांवकरः न्यायालयं न्यवेदयत् यत् समुचितं चिकित्साप्रतिवेदनम् आवश्यकम् इति।

वेनेगांवकरः अवदत् यत्, अन्तरिमजमानतस्य विस्तारः सप्ताहत्रयं यावत् भवतु किन्तु टाटा-कर्क्कट-चिकित्सालये तस्य परीक्षणं करणीयम्, अस्मिन् न्यायालये समुचितं चिकित्सा-प्रतिवेदनं दातुं शक्यते।

ततः पोण्डा अवदत् यत् गोयल् टाटा-कर्क्कट-चिकित्सालये गन्तुं उत्सुकः नास्ति।

वरिष्ठवकीलः अवदत् यत् सप्ताहत्रयस्य अवधिः चतुःसप्ताहः भवितुं शक्यते येन ततः गोयल् प्रारम्भिकं लेप्रोस्कोपिक् शल्यक्रियां कर्तुं शक्नोति।

"एतस्य प्रारम्भिकशल्यक्रियायाः अनन्तरं तस्य कर्करोगचिकित्सायाः कृते अन्यत् शल्यक्रिया कर्तव्या अस्ति। प्रारम्भिकं शल्यक्रिया चतुर्सप्ताहेषु कर्तुं शक्यते" इति पोण्डा अवदत्।

ततः न्यायालयः पोण्डा इत्यस्मै अस्मिन् विषये शपथपत्रं दातुं निर्देशं दत्त्वा गुरुवासरे अग्रे सुनवायीयै विषयं स्थापितवान्।

गोयलः २०२३ तमस्य वर्षस्य सितम्बरमासे ईडी इत्यनेन गृहीतः यत् सः धनं प्रक्षालितवान्, केनराबैङ्केन जेट् एयरवेज् इत्यस्मै दत्तस्य ५३८.६२ कोटिरूप्यकाणां ऋणं च सिफन् कृतवान् इति आरोपेण गृहीतः

तस्य पत्नी अनिता गोयल् २०२३ तमस्य वर्षस्य नवम्बरमासे गृहीता यदा ईडी इत्यनेन अस्मिन् प्रकरणे स्वस्य आरोपपत्रं प्रदत्तम् । तस्याः वयः, चिकित्सास्थितिः च विचार्य तस्मिन् एव दिने विशेषन्यायालयेन जमानतं प्राप्तम् । मे १६ दिनाङ्के तस्याः मृत्युः अभवत् ।