नवीदिल्ली, अधुना यावत् गोधूमस्य अन्येषां च मुख्यानां रबीसस्यानां उपरि अद्यतनवृष्टेः प्रभावस्य सूचनाः नास्ति, तथा च फलानां कटनी पूर्णरूपेण प्रचलति इति वरिष्ठकृषिमन्त्रालयस्य अधिकारिणः मंगलवासरे अवदन्।

भारतस्य मौसमविभागेन (IMD) भविष्यवाणी कृता यत् fres पश्चिमस्य उपद्रवस्य कारणात् अनेकेषु राज्येषु वर्षा, ओला-तूफानः च निरन्तरं भवन्ति।

एप्रिल १८-२१ मध्ये वायव्यभारतं नूतनं पश्चिमं विकारं प्रभावितं कर्तुं शक्यते तथा च पूर्वबिहार, ईशान असम रायलासीमा, दक्षिणतमिलनाडु च उपरि स्थितस्य चक्रवाती परिसञ्चरणस्य कारणेन एकान्तेषु प्रचण्डवृष्टिवज्रपातः विद्युत्प्रवाहः च भवितुम् अर्हति इति आईएमडी-अनुसारम्।

"अधुना यावत् टी वर्षाकारणात् गोधूमस्य अन्यसस्यानां च क्षतिः इति सूचनाः न प्राप्यन्ते। वस्तुतः एताः वर्षाणि तण्डुलसदृशानां जैद (ग्रीष्मकालीन) सस्यानां सहायतां करिष्यन्ति" इति कृषिआयुक्तः पी के सिंहः अवदत्।

गोधूमसस्ये ताजाः पाश्चात्यविकारस्य सम्भाव्यप्रभावस्य विषये ICAR-भारतगोधूमयौसंशोधनसंस्थायाः (ICAR-IIWBR) निदेशकः ज्ञानेन्द्रसिङ्गः अवदत् यत्, "आगामिदिने एतेषु राज्येषु सम्भाव्यवृष्टिः वा गरजः वा सस्यस्य प्रभावं न कर्तुं शक्नोति। अस्मिन् क्षणे चिन्तायाः आवश्यकता नास्ति” इति ।

सः अवदत् यत् पञ्जाब-हरियाना-देशयोः गोधूमस्य कटनी अधुना एव आरब्धा अस्ति।

"एकसप्ताहस्य समये गोधूमसस्यस्य प्रायः ९५ प्रतिशतं भागः i एतयोः राज्ययोः कटनी भविष्यति। कृषकाः कम्बाइन हार्वेस्टिन् यन्त्राणां उपयोगं कुर्वन्ति इति कारणतः कटनी शीघ्रं भवति। तथैव वयं अत्यन्तं उत्तमस्थाने स्मः" इति सिंहः अवदत्।

ICAR-IIWBR निदेशकः अग्रे अवदत् यत् उत्पादकतास्तरः अत्यन्तं उत्तमः अस्ति, येन 2023-24 सस्यं yea (जुलाई-जून) मध्ये 114 मिलियन टनस्य गोधूमस्य अभिलेखस्य उत्पादनं भवति।

अस्मिन् वर्षे ३४.१५ मिलियन हेक्टेर् कुलक्षेत्रस्य १५ प्रतिशतं क्षेत्रे रोपितं विलम्बेन रोपितं गोधूमसस्यं एकसप्ताहस्य समये फलानां कटनाय सज्जं भविष्यति। एतत् सस्यं हा शारीरिकरूपेण परिपक्वं जातम् इति सः अपि अवदत्।