ग्रोस् आइलेट् [सेण्ट् लुसिया], २०२४ तमस्य वर्षस्य आईसीसी टी-२० विश्वकपस्य सुपर ८ इत्यस्मिन् इङ्ग्लैण्ड्-विरुद्धं विजयस्य अनन्तरं दक्षिण-आफ्रिका-क्लबस्य कप्तानः एडेन् मार्क्रामः अस्मिन् मेलने तेषां शानदार-प्रदर्शनस्य प्रशंसाम् अकरोत्

एडेन् मार्क्राम-नेतृत्वेन दक्षिण-आफ्रिका-देशः डेरेन्-सैमी-राष्ट्रीय-क्रिकेट्-क्रीडाङ्गणे सुपर-एट्-क्रीडायां इङ्ग्लैण्ड्-देशं सप्त-रनेन पराजयित्वा प्रचलति-टी-२०-विश्वकप-२०२४-क्रीडायाः सेमीफाइनल्-क्रीडायाः एकपदं समीपं गतः

सर्वाङ्गस्य खिलाडी मेलने स्वस्य तेजस्वी मैचविजेतृप्रदर्शनस्य अनन्तरं ओपनर क्विण्टन् डी कोक् इत्यस्य प्रशंसां कृतवान् ।

"गतत्रयेषु ओवरेषु अस्माकं विरुद्धं बहु आसीत् किन्तु गेन्दबाजानां सद्योजनानि आसन्, ते च तत् आकर्षितवन्तः। पावरप्ले इत्यस्य अनन्तरं सन्देशः आसीत् यत् एतत् मन्दं जातम्। यदि अहं लोभी अस्मि तर्हि वयं १०-२० लघुः आसन्, विशेषतः अस्माभिः प्राप्तस्य आरम्भस्य अनन्तरं। न quite played a complete game of cricket but we are on the right track केवलं निष्पादनं न आसीत्

मेलस्य पुनः संक्षेपं कृत्वा इङ्ग्लैण्ड्-देशः टॉस्-क्रीडायां विजयं प्राप्य दक्षिण-आफ्रिका-विरुद्धं गेन्दबाजीं कर्तुं निश्चयं कृतवान् ।

क्विण्टन् डी कोक् (३८ कन्दुकयोः ६५ धावनाङ्काः, ४ चतुष्टयः ४ कन्दुकाः च) डेविड् मिलरस्य (२८ कन्दुकयोः ४३ धावनाः, ४ चतुर्णां २ षट्काणां च) ठोकनाः प्रथमपारीयां प्रोटियास्-क्लबस्य स्कोरबोर्ड्-मध्ये १६३/६ इति स्कोरं स्थापयितुं साहाय्यं कृतवन्तः

जोफ्रा आर्चर् इत्यनेन इङ्ग्लैण्ड्-देशस्य गेन्दबाजी-आक्रमणस्य नेतृत्वं कृतम् यतः सः त्रीणि विकेट्-उद्धृत्य चतुर्-ओवर-क्रीडायां ४०.०० अर्थव्यवस्था-दरेन ४० रन-प्रदानं कृतवान् । मोईन् अली, आदिल रशीदः अपि स्वस्व-क्रीडासु एकैकं विकेटं प्राप्तवन्तौ ।

धावन-अनुसरणकाले रक्षकविजेतारः केवलं सप्तधावनैः न्यूनाः अभवन् । इङ्ग्लैण्ड्-देशः २० ओवरेषु १५६/६ रनस्य स्कोरं कर्तुं समर्थः अभवत्, यस्य साहाय्येन हैरी ब्रूक् (३७ कन्दुकयोः ५३ रनाः, ७ चतुष्कोणाः) तथा च लियम् लिविङ्ग्स्टोन् (१७ कन्दुकयोः ३३ रनाः, ३ षट्, २ चतुष्कोणाः) च नक्स् इति स्कोरं प्राप्तवान्

प्रोटियास्-क्लबस्य कृते गेन्दबाजानां पिक् कागिसो रबाडा, केशव-महाराजः च द्वौ विकेट्-द्वयं प्राप्तवन्तौ । ओट्नील् बार्टमैन्, एन्रिच् नॉर्ट्जे च एकैकं विकेटं गृहीतवन्तौ ।

प्रथमपारीयां बल्लेन सह उत्कृष्टं प्रदर्शनं कृत्वा डी कोक् क्रीडकर्तृत्वेन पुरस्कृतः ।