गूगल-समर्थितेन क्रॉपिन् इत्यनेन 'अक्षर' एआइ-प्रतिरूपं प्रारब्धम् यत् ज्ञानस्य बाधां दूरीकर्तुं, कृषिपारिस्थितिकीतन्त्रे कोऽपि क्षेत्रस्य कृते मितव्ययी-मापनीय-एआइ-समाधानं निर्मातुं च सशक्तं कर्तुं विनिर्मितम् अस्ति

'अक्षर' इत्यस्य प्रथमा संस्करणं नवसस्यानि आच्छादयिष्यति
, गोधूमः, मक्का ज्वारः, यवः, कपासः, इक्षुः, सोयाबीनः, बाजरा च पञ्चदेशानां कृते i भारतीय उपमहाद्वीपे ।

बृहत् भाषाप्रतिमानं (LLMs) चालयितुं पर्यावरणीयप्रभावं ज्ञात्वा क्रॉपिन् इत्यनेन 'अक्षरं' १६-बिट् तः ४-बिट् इत्यत्र सावधानीपूर्वकं संपीडितम् अस्ति ।

क्रॉपिन् इत्यस्य संस्थापकः मुख्यकार्यकारी च कृष्णकुमारः अवदत् यत्, "कृषेः कृते डोमेन-विशिष्टानि एआइ-प्रतिमानाः महत्त्वपूर्णनिवेशान् आकर्षयिष्यन्ति इति अपेक्षा अस्ति, येन foo-प्रणाली-परिवर्तनस्य व्यावहारिकं आर्थिकदृष्ट्या च व्यवहार्यं दृष्टिकोणं प्रदाति।

एते आदर्शाः सम्भाव्यतया कृषिं परिवर्तयितुं शक्नुवन्ति, येन परम्परागतरूपेण सीमितप्रौद्योगिकी उन्नतिः दृष्टा क्षेत्रे टेक्-सञ्चालित-कृषेः नूतन-एर्-इत्यस्य मार्गः प्रशस्तः भवति

'अक्षर' एआइ मॉडल् कृषिविशिष्टैः ५,००० तः अधिकैः उच्चगुणवत्तायुक्तैः प्रश्न-प्रतिसादयुग्मैः सह सूक्ष्मरूपेण व्यवस्थितः आसीत् तथा च सन्दर्भे १६०,००० तः अधिकैः टोकनैः सह

"यथा वयं अधिकानि सस्यानि, भौगोलिकस्थानानि, उपयोगप्रकरणं च योजयामः तथा एताः संख्याः वर्धन्ते इति अपेक्षा अस्ति" इति कम्पनी अवदत्।

अनियमित अथवा अत्यधिकवृष्टिः, अप्रत्याशिततापतरङ्गाः, कीटस्य रोगस्य च आक्रमणं वर्धितम् इत्यादयः कारकाः कृषकाणां प्रथां प्रभावितयन्ति तथा च कृषिउत्पादनं, उत्पादकता, लाभप्रदतां च न्यूनीकरोति

क्रॉपिन् इत्यनेन उक्तं यत् आधुनिककृषिप्रथानां, सटीकसूचनाः, कृषिपरामर्शदातृणां च अन्वेषणं प्रदातुं o GenAI इत्यस्य शक्तिं सदुपयोग्य ‘अक्षरेण’ एतत् अन्तरं पूरयितुं तस्य उद्देश्यम् अस्ति।

मुक्त-स्रोत-उपक्रमस्य उद्देश्यं कृषिविज्ञानिनां, कृषि-वैज्ञानिकानां, फील्ड-कर्मचारिणां, विस्तार-कर्मचारिणां च समर्थनं कर्तुं क्रमेण कृषकाणां कृते सेवानां विस्तारः i बहुभाषाणां कृते अस्ति इति कम्पनी अजोडत्।