एतत् उपकरणं Tensor G3 चिप् इत्यनेन सह आगच्छति तथा च Gemini, Circle to Search इत्यादीनि अनेकानि नवीनाः AI विशेषताः सन्ति ।

पिक्सेल 8a इत्यस्य मूल्यं 128GB संस्करणस्य कृते 52,999 रुप्यकाणि, th 256GB संस्करणस्य कृते 59,999 रुप्यकाणि च अस्ति ।

अस्मिन् फ़ोने ६४ मेगापिक्सेलस्य मुख्यलेन्सेन सह १३ मेगापिक्सेलस्य अल्ट्रावाइड् लेन्सेन सह द्वयात्मकं पृष्ठभागस्य कॅमेराप्रणाली अस्ति, तथैव १३ मेगापिक्सेलस्य अग्रेमुखी कॅमेरा अस्ति इति कम्पनी कथयति

Pixel 8a इत्यस्मिन् 8x पर्यन्तं Super Res Zoom इत्येतत् अपि अस्ति तथा च Magic Eraser Night Sight, Photo Unblur इत्यादीनि सुविधानि च सन्ति ।

अस्मिन् “फोटो-वीडियो-मध्ये सर्वेषां त्वचा-स्वरं समीचीनतया प्रतिनिधितुं” Real Tone इति समावेशः अस्ति ।

गूगलस्य अन्तःनिर्मितः AI सहायकः Gemini इति उपयोक्तारः विविधकार्यस्य कृते टङ्कयितुं, वार्तालापं कर्तुं, विज्ञापनचित्रं च कर्तुं शक्नुवन्ति ।

तदतिरिक्तं, Circle to Search उपयोक्तृभ्यः एप्स् स्विच् विना शीघ्रं सूचनां अन्वेष्टुं समर्थयति ।

पिक्सेल ८ए द्वयोः नूतनयोः रङ्गयोः भवति : सीमितसंस्करणं एलो तथा बे इति ।

“इदमपि उपलभ्यन्ते क्लासिक ओब्सिडियन तथा चीनी मिट्टी के बरतन विकल्पाः” इति th कम्पनी अवदत्।

सप्तवर्षेभ्यः सॉफ्टवेयरसमर्थनं प्राप्स्यति, यत्र सुरक्षित-अद्यतनं, एण्ड्रॉयड्-ओएस-उन्नयनं च अस्ति ।