गुवाहाटी (असम) [भारत], गुवाहाटीनगरस्य चायनिलामकेन्द्रे बुधवासरे नूतनः अभिलेखः स्थापितः यदा उत्पादकेन हुखमोल् इत्यनेन विक्रीयमाणानां सीटीसी (क्रश, टीयर, कर्ल्) चायपत्राणां प्रतिकिलोग्रामं ७२३ रुप्यकाणां अभिलेखमूल्यं प्राप्तम्।

नीलामकेन्द्रस्य अधिकारिणां मते एते लॉट्स् ब्रोकरेज जे थॉमस एण्ड् को इत्यनेन विक्रीताः, अरिहन्त टी कंपनी एण्ड् श्री जगदम्बा चाय सिण्डिकेट् इत्यनेन क्रीताः च।

अद्य अन्यत् पराक्रमं प्राप्तम् यदा लघुचाय उत्पादकैः उत्पादिता उत्तमगुणवत्तायुक्ता चायः प्रतिकिलोग्रामं ४३६ रुप्यकेन विक्रीतवान्, यत् क्रीतपत्रचायउद्यानस्य सर्वाधिकं मूल्यं भवति।

एतानि चायानि पैरी एग्रो स्वामित्वेन राजजुली क्रीतपत्रचायकारखाने निर्मिताः, दलाली Paramount Tea Marketing Pvt. Ltd. चायपत्राणि गुवाहाटी-नगरस्य बरुआह-इनोवेशन-संस्थायाः क्रीतानि आसन् ।

लघुचाय उत्पादकैः उत्पादिताः चायाः अपि उच्चमूल्यानि आज्ञापयन्ति इति उल्लेखनीयम् ।

"एषः विकासः न केवलं गुणवत्तापूर्णचायानां मान्यतां सूचयति अपितु लघु उत्पादकानां कृते अपि शुभसूचकः अस्ति ये इदानीं स्वस्य हरितपत्राणां उत्तममूल्यानां पूर्वानुमानं कर्तुं शक्नुवन्ति" इति गुवाहाटी चायनिलामक्रेतृसङ्घस्य सचिवः दिनेशबिहानी अवदत्।

अद्यतनस्य अभिलेखचायमूल्यानि अधिकाधिकं लघु उत्पादकान् गुणवत्तापूर्णहरितपत्राणां उत्पादनं प्रति ध्यानं दातुं प्रोत्साहयितुं शक्नुवन्ति, यस्मिन् काले बहवः लघुउद्यानेषु गुणवत्तायाः चिन्ताम् उत्थापयन्ति स्म

बिहानी इत्यनेन अपि उक्तं यत्, नीलामव्यवस्थायाः पारदर्शीत्वेन एतादृशाः उच्चमूल्याः साध्याः इति सुनिश्चितं भवति, यत् निजीविक्रये न स्यात्।

चायः असमस्य जीवनरेखा उद्योगः अस्ति तथा च राज्यस्य कुलनिर्यातस्य ९० प्रतिशतं केवलं चायः एव भवति । कोटिजनानाम् आजीविका चायवृक्षारोपण-उद्योगे आश्रिता अस्ति ।

हुखमोल् इत्यस्य स्वामी भास्कर हजारिका एएनआई इत्यस्मै अवदत् यत्, "क्रमशः अस्माकं सीटीसी चायमूल्यानि वर्षे वर्षे उच्चमूल्यबिन्दून् आनयन्ति स्म। अस्माकं वार्षिकसरासरीदराः प्रतिकिलोग्रामः गतवर्षे ४३२ रुप्यकाणां परिधिः आसीत्।"

"२००९ तमे वर्षे अहम् अस्मिन् चायव्यापारे प्रविष्टवान्। ततः परं अस्माकं चायस्य ज्ञापनं भवति, अतः मूल्यानि वर्धन्ते" इति हजारिका अवदत्।

सः मन्यते यत् आगामिषु काले सामूहिकविपण्यचायनिर्माता जीवितुं कष्टं प्राप्स्यति, तथा च प्रीमियमचायनिर्माता एव प्रफुल्लितुं प्रवृत्ता भविष्यति।

"अहम् एतत् प्रवृत्तिम् अवगच्छामि अतः प्रीमियम-चाय-व्यापारे प्रविष्टवान्" इति हजारिका अपि अवदत् ।

समृद्धवर्णीयसुगन्धितचायेषु वैश्विकरूपेण प्रसिद्धः असमस्य चाय-उद्योगः कोटि-कोटि-जनानाम् आजीविकायाः ​​व्यवस्थां करोति, अन्ये बहवः प्रत्यक्षतया परोक्षतया वा वृक्षारोपणानाम् उपरि निर्भराः सन्ति राज्यं रूढिवादीनां तथा च CTC (Crush, Tear, Curl) इति चायस्य प्रकारयोः कृते प्रसिद्धम् अस्ति ।

राज्ये ये चायाः उत्पाद्यन्ते तेषु प्रायः २५ प्रतिशतं धूलिश्रेणीयाः शेषाः च सीटीसी, रूढिवादी च सन्ति ।

असमदेशे चायवृक्षारोपणक्षेत्रं २०२३ तमे वर्षे २०० वर्षाणां महत्त्वपूर्णं माइलस्टोन् प्राप्तवान् ।उद्योगः स्वास्थ्यस्य उत्तमस्थाने नास्ति तथा च वर्धमानः उत्पादनव्ययः, तुल्यकालिकरूपेण स्थगितः उपभोगः, वशीकृतमूल्यानि, सस्यगुणवत्तायाः विषयाः च इत्यादिभिः विषयैः सह संघर्षं कुर्वन् अस्ति

प्रतिस्पर्धात्मके वैश्विकविपण्ये स्वभूमिं धारयितुं आव्हानं अपि अस्य सम्मुखीभवति । चायव्यापारः व्यय-प्रधानः अस्ति, यत्र कुलनिवेशस्य ६०-७० प्रतिशतं व्यय-दृष्ट्या निर्धारितं भवति इति अनुमानितम् ।

अधुना असमदेशे प्रतिवर्षं प्रायः ७० कोटिकिलोग्रामचायस्य उत्पादनं भवति, भारतस्य समग्रचायस्य उत्पादनस्य आर्धं भागं भवति । राज्ये ३००० कोटिरूप्यकाणां समकक्षं वार्षिकं विदेशीयविनिमयमपि उत्पद्यते ।