नवीदिल्ली [भारत], भारतस्य गोलकीपरः गुरप्रीतसिंहसंधुः सुनीलक्षेत्री इत्यस्य निवृत्तेः अनन्तरं भारतीयपदकक्रीडादलस्य कप्तानः इति नामाङ्कितः, मंगलवासरे कतारविरुद्धं फीफाविश्वकप-क्वालिफायर-क्रीडायाः कृते।

भारतस्य वरिष्ठपुरुषदलः शनिवासरे विलम्बेन दोहानगरे अवतरत् यत् फीफाविश्वकप २०२६ तथा एएफसी एशियाकप २०२७ प्रारम्भिकसंयुक्तायोग्यतापरिक्रमाद्वितीयक्रीडायाः कतारविरुद्धं भवति, यत् मंगलवासरे जसिम बिन् हमदक्रीडाङ्गणे भविष्यति।

अखिलभारतीयफुटबॉलसङ्घस्य (AIFF) वक्तव्यानुसारं मुख्यप्रशिक्षकः इगोर् स्टिमाक् इत्यनेन अस्य क्रीडासङ्घस्य यात्रायै २३ सदस्यीयदलस्य नामकरणं कृतम् आसीत् गुरुवासरे कुवैतविरुद्धं देशस्य कृते अन्तिमक्रीडायाः अनन्तरं निवृत्तस्य कप्तानस्य सुनीलक्षेत्री इत्यस्य अतिरिक्तं रक्षकाः अमेय रानवाडे, लालचुङ्गनुङ्गा, सुभाषीशबोसः च कतारदेशं न गतवन्तः। तस्य अनुरोधेन बोसः व्यक्तिगतकारणात् मुक्तः अभवत् ।

रानावाडे-लालचुङ्गनुङ्गा-योः विषये एआइएफएफ-संस्थायाः उद्धृतानुसारं स्टीमैक् अवदत् यत्, "अहं प्रसन्नः अभवम् यत् तौ द्वौ अपि अस्माभिः सह अस्ति। वयं भविष्याय तेषां क्रीडायाः विविधपक्षेषु कार्यं कृतवन्तः। अस्माभिः तान् विमोचयितुं पूर्वं सुन्दरं वार्तालापं कृतम्, ते च जानन्ति यत् के के भागाः।" of their game they need to grow for the upcoming season.

यावत् कप्तानस्य बाहुपट्टिकायाः ​​विषयः अस्ति तावत् स्टीमैक् इत्यनेन उक्तं यत् मंगलवासरस्य मेलनाय गुरप्रीतसिंहसन्धु इत्यस्य हस्ते समर्पयितुं नो-ब्रेनर् इति। ७२ टोप्याः कृत्वा ३२ वर्षीयः अयं क्षेत्री इत्यस्य प्रस्थानानन्तरं राष्ट्रियदले सर्वाधिकं अनुभवी, दीर्घकालं यावत् कार्यं कृतवान् च खिलाडी अस्ति ।

"गुरप्रीतः विगतपञ्चवर्षेभ्यः सुनील-सन्देशयोः (झिङ्गन्)योः पार्श्वे अस्माकं कप्तानेषु अन्यतमः आसीत्, अतः स्वाभाविकतया सः एव अस्मिन् क्षणे उत्तरदायित्वं स्वीकुर्वन् अस्ति" इति स्टीमाक् अवदत्

भारतस्य अग्रिमः प्रतिद्वन्द्वी कतारः, यः पूर्वमेव समूह-शीर्षकत्वेन तृतीय-परिक्रमाय योग्यतां प्राप्तवान्, सः बहुधा युवानां दलस्य नामाङ्कनं कृतवान्, यत्र २४ वर्षाणाम् अधः २९ खिलाडयः मध्ये २१ खिलाडयः सन्ति ।द्विवारं एशिया-विजेतारः अफगानिस्तान-देशेन 24.1.1 सऊदी अरबदेशस्य होफुफ्, गुरुवासरे एकस्मिन् मेलने तेषां वर्चस्वं प्राप्तम्, परन्तु दृढनिश्चयं अफगानिस्तानस्य रक्षां भङ्गयितुं असफलाः अभवन्।

अफगानिस्तान-कतार-क्रीडां वयं दृष्टवन्तः, आगामिदिनद्वये आक्रामक-संक्रमणस्य कार्यं करिष्यामः, अस्माभिः सृजति-संभावनाभ्यः गोल-करणं आरभ्यत इति आशा अस्ति इति स्टीमैक् अवदत्

भारतस्य प्रथमा अभ्यासः दोहानगरे रविवासरे सायं सोमवासरे आधिकारिकप्रशिक्षणसत्रस्य पूर्वं मैचस्थले जस्सिम बिन् हमदक्रीडाङ्गणे भविष्यति।

टीम इण्डिया इत्यस्य कृते परिणामः अनिवार्यः अस्ति। यदि ते कतार-विरुद्धं पराजिताः भवन्ति तर्हि ते फीफा-विश्वकप-क्वालिफायर-तृतीय-परिक्रमात् बहिः भविष्यन्ति । सऊदी अरबदेशे २०२७ तमे वर्षे भवितुं शक्नुवन्तः प्रतियोगितायां स्थानं प्राप्तुं युद्धं कर्तुं एएफसी एशियाई कप क्वालिफायरस् तृतीयपरिक्रमे स्थानान्तरिताः भविष्यन्ति।

परन्तु यदि भारतं कतारं पराजयति तर्हि अफगानिस्तानविरुद्धं बहु श्रेष्ठं गोलान्तरं कृत्वा फीफाविश्वकप-क्वालिफायर-तृतीय-परिक्रमाय, एएफसी-एशिया-कप-क्रीडायां प्रत्यक्षस्थानं प्राप्तुं च पोल्-पोजिशन-स्थाने भविष्यति |. यदि भारतं कतारविरुद्धं सममूल्यं भवति तर्हि भारतस्य मेलस्य द्वौ घण्टानन्तरं कुवैतनगरे आरभ्यमाणः कुवैत-अफगानिस्तानयोः मेलः अपि सममूल्येन समाप्तः भवति चेत् एव ते तृतीयपक्षस्य योग्यतां प्राप्नुयुः। तस्मिन् परिदृश्ये भारतं षट् अंकैः समूहे द्वितीयस्थानं प्राप्स्यति, अफगानिस्तानस्य समानं, परन्तु लक्ष्यान्तरं उत्तमम्।