मुम्बई, गुणवत्ताजाँचार्थं एकमासे एकः एव प्रमुखः प्रकरणः एकस्य अन्वेषणपदाधिकारिणः नियुक्तः भविष्यति इति नवीमुम्बईपुलिसआयुक्तः मिलिन्दभारम्बे इत्यनेन उक्तं यत् तस्य बलं नूतनानां आपराधिककानूनानां प्रभावीकार्यन्वयनार्थं सज्जम् अस्ति।

नवीमुम्बईपुलिसः प्रकरणानाम् अन्वेषणस्य गुणवत्तां निर्वाहयितुम् प्रशिक्षणं प्रदत्तम् अस्ति, यत् नूतनानां आपराधिककानूनानां अन्तर्गतं ई-शिकायतां दातुं सुविधायाः सह वर्धते इति अपेक्षा अस्ति इति भरम्बे सोमवासरे महाराष्ट्रस्य नवीमुम्बईनगरे पत्रकारैः सह उक्तवान्।

"नवीमुम्बई-नगरस्य प्रत्येकस्मिन् पुलिस-स्थानके अन्वेषण-अधिकारिणां संख्या ५०-६० प्रतिशतं यावत् वर्धिता यतः प्रत्येकं पुलिस-स्थान-स्तरस्य कर्मचारिणां प्रशिक्षणं दत्तम् अस्ति, तथा च अन्वेषणस्य गुणवत्तां निर्वाहयितुम् केवलं IO एव दत्तः भविष्यति।" मासे एकः प्रमुखः प्रकरणः" इति सः अवदत्।

भारतस्य आपराधिकन्यायव्यवस्थायां दूरगामी परिवर्तनं कृत्वा सोमवासरे त्रयः नूतनाः आपराधिककानूनानि प्रवर्तन्ते।

औपनिवेशिकयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनं च क्रमशः भारतीयन्यायसंहिता, भारतीयनगरिकसुरक्षसंहिता, भारतीयसाक्ष्याधिनियमं च स्थापितवन्तः

नूतनानां आपराधिककानूनानां प्रवर्तनस्य दृष्ट्या नवीमुम्बईपुलिसः स्वकर्मचारिभ्यः विभिन्नप्रकरणानाम् अन्वेषणस्य गुणवत्तां व्यावसायिकतां च निर्वाहयितुम् प्रशिक्षणं दत्तवान् इति अधिकारी अवदत्।

"नवीन-आपराधिक-कायदेन सह ई-शिकायतां दातुं सुविधा अस्ति, यस्य कारणात् प्रकरणाः वर्धन्ते। अतः अन्वेषण-अधिकारिणः प्रकरणेषु दबावस्य सामनां करिष्यन्ति इति संभावना वर्तते, येन प्रकरणानाम् बर्किंग्, अवहेलना वा लम्बनं वा भवति तथा च अधिकारी प्रकरणेन सह सम्यक् न्यायं न कर्तुं शक्नोति" इति सः अवदत्।

कस्यापि गुणवत्ता अन्वेषणस्य कृते IOs कृते समयस्य आवश्यकता भवति इति अधिकारी सूचितवान्।

स्थितिं विचार्य नवीमुम्बईपुलिसः कार्यभारस्य आईओ-भ्यः समानरूपेण वितरणस्य प्रणालीं कार्यान्वितवान् इति सः अवदत्।

भरम्बे इत्यनेन अपि उक्तं यत् वैज्ञानिकसाक्ष्यसङ्ग्रहे, प्रकरणस्य व्यावसायिकजागृतेः च उपरि बलं दत्तं भवति।

नवीनकायदानानां पारितस्य बहुपूर्वं नवीमुम्बईपुलिसः वैज्ञानिकसाक्ष्यसंग्रहव्यवस्थायाः अनुसरणं कुर्वन् आसीत् इति सः अवदत्।

भरम्बे इत्यनेन उक्तं यत् नवीमुम्बईपुलिसः ‘याथार्थ’-व्यवस्थां प्रवर्तयति, यस्याः अन्तर्गतं अन्वेषणस्य कस्मिन् अपि चरणे प्रमाणेषु किमपि प्रकारस्य छेड़छाड़ं न भवेत् इति अन्वेषणस्य भागरूपेण कस्यापि घटनास्थलस्य, पीडितानां वक्तव्यस्य, अपराधस्थलस्य च विडियो रिकार्डिङ्ग् क्रियते .

नवी मुम्बईपुलिसस्य "I-Bikes and I-Cars" (न्यायिकविज्ञानस्य उपकरणानि विशेषज्ञः च सन्ति) सन्ति यत् वैज्ञानिकरूपेण प्रमाणसङ्ग्रहार्थं घटनास्थले गन्तुं शक्नुवन्ति इति सः अजोडत्।