आदेशः मण्ड्या एसपी मल्लिकार्जुन बालादण्डी इत्यनेन जारीकृतः तस्य स्थाने पुलिसविभागेन जी.आर. शिवमूर्ति सम्प्रति मण्ड्या सीईएन थाना में Dy SP के रूप में कार्यरत। विभागेन नागमङ्गलानगरस्य थानानिरीक्षकं अशोककुमारं घटनासम्बद्धे शन्ट् आउट् कृतम् आसीत्।

गुरुवासरे सायं केन्द्रीयः भारीउद्योगः इस्पातमन्त्री एच्.डी. कुमारस्वामी नागमङ्गलानगरस्य बीदरकोप्पलुनगरं गत्वा गणेशमूर्तविवादस्य पश्चात् स्वसन्ततिविषये चिन्तितानां मातापितरौ आश्वासनं दत्त्वा सान्त्वनां दत्तवान्।

सः अवदत् यत् “दङ्गाप्रभाविते नागमङ्गलानगरे शान्तिः पुनः स्थापिता अस्ति । अतः कोऽपि गृहीतः न कर्तव्यः” इति कुमारस्वामी अवदत् ।

कुमारस्वामी अपि दूरभाषेण IGP M.B. बोरलिङ्गैयः, "नगरे पूर्ववातावरणं पुनः आगतं, शान्तिः च स्थापिता अस्ति। एतादृशे परिस्थितौ कस्यचित् गृहीतः पुनः अशान्तिं जनयितुं शक्नोति। अतः सावधानीपूर्वकं कार्यं कर्तुं, कस्यचित् ग्रहणं न कर्तुं च सल्लाहः दत्तः।

तदतिरिक्तं अपराधं विना कारागारं गतानां निर्दोषाणां मुक्तिं कर्तुं प्रयत्नाः क्रियन्ते इति सः जनान् आश्वासितवान्।

विभागेन कस्यचित् लाभः न भवति इति उक्तवान् सः शान्तिस्य महत्त्वं अपि बोधयति स्म । सः कथं अस्य ग्रामस्य महिलाः कारागारस्य पुरतः रोदनं कुर्वन्तः मीडिया-समाचारपत्रेषु अवलोकितवान् इति उक्तवान्, अतः एव सः ग्रामं प्रत्यागतवान् ।

केन्द्रीयमन्त्री १७ तः अधिकेभ्यः ग्रामजनेभ्यः आर्थिकसहायतां अपि प्रदत्तवान् ।

विपक्षनेता आर.अशोकस्य, केन्द्रीयमन्त्री शोभा करण्डलाजे च विरुद्धं दाखिलस्य प्राथमिकीविषये टिप्पणीं कुर्वन् कुमारस्वामी अवदत् यत्, "यदि भवान् प्राथमिकीम् अवलोकयति तर्हि स्पष्टं भवति यत् गुप्तचरविभागः असफलः अभवत्। ते दावन्ति यत् एतानि पदं दङ्गान् प्रेरयितुं कृतानि, परन्तु पठन् FIR केवलं भवन्तं हसति।

“यदि गृहमन्त्री अधिकं सावधानः स्यात् तर्हि एतत् न स्यात्। राजनीतितः जनानां शान्तिः अधिका महत्त्वपूर्णा अस्ति। पुलिसैः निर्दोषजनाः न ग्रहीतव्याः, पलायितानां वा उपद्रवः न कर्तव्याः । एतस्य घटनायाः राजनैतिकरूपेण कोऽपि शोषणं न कर्तव्यः। अहं सहानुभूतिम् अन्वेष्टुं अत्र नास्मि" इति सः अवदत्।