नवीदिल्ली, भारतस्य मसालानिर्यातस्य विषये गुणवत्ताविषयं तात्कालिकतया पारदर्शिततया च सम्बोधयितुं आवश्यकता वर्तते यतः प्रचलति गुणवत्ताचिन्ताः देशस्य मसालानां प्रेषणस्य आर्धेभ्यः अधिकं खतरान् जनयितुं शक्नुवन्ति इति बुधवासरे एकस्मिन् प्रतिवेदने उक्तम्।

आर्थिकचिन्तनसमूहः ग्लोबल ट्रेड रिसर्च इनिशिएटिव् (GTRI) इत्यनेन उक्तं यत् प्रत्येकं दा नूतनाः देशाः भारतीयमसालानां गुणवत्तायाः विषये चिन्ताम् उत्थापयन्ति।

भारतस्य कथाप्रधानमसालाउद्यानस्य कथाप्रधानं प्रतिष्ठां स्थापयितुं अयं विषयः तत्कालं ध्यानं कार्यवाही च आग्रहयति इति तत्र उक्तम्।"गम्भीरबाजारेषु निर्यातस्य प्रायः ७० कोटि अमेरिकीडॉलर् मूल्यस्य दावपेक्षया, बह्वीषु देशेषु झरना नियामककार्याणां कारणेन भारतस्य कुलमसालानिर्यातस्य आर्धाधिकं यावत् सम्भाव्यहानिः उच्छ्रितः अस्ति, अखण्डता भविष्यं च o भारतस्य मसालाव्यापारः नाजुकसन्तुलने लम्बते। प्रतिवेदने उक्तम्।

तत्र उक्तं यत् भारतेन गुणवत्ताविषयान् तात्कालिकतया पारदर्शिततया च सम्बोधयितुं आवश्यकम् अस्ति।

"भारतीयमसाले वैश्विकविश्वासं पुनः स्थापयितुं शीघ्रं अन्वेषणं निष्कर्षाणां प्रकाशनं च अत्यावश्यकम्। त्रुटिं कुर्वतां फर्माणां तत्कालं प्रतिकूलतायाः सामना कर्तव्यः" इति अत्र अजोडत्।हाङ्गकाङ्ग-सिङ्गापुर-देशयोः उत्पादेषु कार्सिनोजेनिक-रासायनिक-इथिलीन-आक्साइड्-इत्यस्य अन्वेषणं कृत्वा लोकप्रिय-ब्राण्ड्-एमडीएच्-एवरेस्ट्-इत्येतयोः विक्रयणं प्रतिबन्धितम् । अनेन अलमारयः अनिवार्यरूपेण पुनः आह्वानं कृतम् ।

एतेषु घटनासु प्राथमिक उल्लङ्घनेषु धूमकेतुरूपेण प्रयुक्तस्य कार्सिनोजेनस्य एथिलेन् आक्साइड् इत्यस्य उपस्थितिः, खाद्यजन्यरोगस्य सामान्यजीवाणुकारणं साल्मोनेला दूषणं च अस्ति इति प्रतिवेदने उक्तम्।

"गुणवत्ताविषयेषु नियमितरूपेण भारतीयमसालस्य मालवाहनानि अङ्गीकुर्वन् यूरोपीयसङ्घः अपि तस्य अनुसरणं करोति चेत् एषा स्थितिः अधिका भवितुम् अर्हति। यूरोपीयसङ्घव्यापी अस्वीकारः अतिरिक्तं २.५ अरब डॉलरं प्रभावितं कर्तुं शक्नोति, येन भारतस्य विश्वव्यापी मसालानिर्यातस्य ५८.८ प्रतिशतं यावत् कुलसंभाव्यहानिः भवति ," जीटीआर सहसंस्थापक अजीत श्रीवास्तवः अवदत्।कतिपयानि प्रतिवेदनानि उद्धृत्य जीटीआरआइ इत्यनेन उक्तं यत् अमेरिका, हाङ्गकाङ्ग, सिङ्गापुर आस्ट्रेलिया, अधुना माले च प्रमुखभारतीयसंस्थाभिः एमडीएच, एवरेस्ट् मसालानां आपूर्तिः क्रियमाणानां मसालानां गुणवत्तायाः विषये प्रश्नान् उत्थापितवन्तः।

भारतेन २०२४ वित्तवर्षे एतेषु देशेषु प्रायः ६९२.५ मिलियन अमेरिकीडॉलर् मूल्यस्य मसालानां निर्यातः कृतः, अतः दावः अधिकः इति श्रीवास्तवः अवदत्।

"यदि सिङ्गापुरेण निर्धारितस्य पूर्वानुमानस्य आधारेण हाङ्गकाङ्ग-आसियान-देशयोः कार्याणि प्रभावितः चीनदेशः अपि एतादृशान् उपायान् कार्यान्वितुं निर्णयं करोति तर्हि भारतीयमसालानिर्यातस्य नाटकीयं मन्दता दृश्यते। सम्भाव्यप्रतिक्रियाः २.१७ अरब-डॉलर्-मूल्यकं निर्यातं प्रभावितं कर्तुं शक्नुवन्ति, यत् प्रति ५१.१ प्रतिरूप्यकाणां प्रतिनिधित्वं करोति भारतस्य वैश्विकस्पिकनिर्यातस्य सेण्ट्" इति सः अजोडत् ।श्रीवास्तवः अवदत् यत् एतावता भारतीयाधिकारिणां प्रतिक्रिया तेपी सूत्रात्मका च अभवत्।

अन्तर्राष्ट्रीयसमालोचनायाः अनन्तरं मसालामण्डलं तथा भारतीयस्य खाद्यसुरक्षामानकप्राधिकरणं (FSSAI) च नियमितरूपेण नमूनाकरणं आरब्धवन्तः, तथापि एतैः अन्यैः वा सरकारीसंस्थाभिः मसालानां गुणवत्तायाः विषये कोऽपि निश्चितवक्तव्यः न जारीकृतः इति सः अवदत्।

"स्पष्टसञ्चारस्य एषः अभावः निराशाजनकः अस्ति, विशेषतः गुणवत्ता आश्वासनार्थं स्थापितानां व्यापककायदानानां प्रक्रियाणां च दृष्ट्वा। एमडीएच तथा एवरेस्ट् इत्यादिभिः प्रमुखैः कम्पनीभिः कस्यापि दुष्कृतस्य अस्वीकारस्य अभावे अपि, अन्तर्राष्ट्रीयसंस्थाभिः तेषां निरन्तरं अस्वीकारः द्वयोः मसालानां बोर्डयोः सह अलार्मं उत्थापयितुं अर्हति स्म तथा च एफएसएसएआइ बहुपूर्वम्" इति सः अवदत्।सः सावधानं कृतवान् यत् यदि शीर्षभारतीयसंस्थानां उत्पादानाम् गुणवत्ता प्रश्नास्पदं भवति तर्हि भारतविपण्ये अपि उपलभ्यमानानां मसालानां अखण्डतायाः विषये संशयं जनयति।

जीटीआरआई-प्रतिवेदने सूचितं यत् समग्रस्थितौ भारतं खाद्यसुरक्षां कथं नियन्त्रयति इति मौलिकपरिवर्तनस्य आवश्यकतां जनयति - पारदर्शिता, कठोरप्रवर्तनं, स्पष्टसञ्चारः च तस्य निर्यातस्य, घरेलुउत्पादानाम् अखण्डतायाः पुनर्स्थापनार्थं, निर्वाहार्थं च महत्त्वपूर्णाः सन्ति।

गुणवत्तां नियन्त्रयन्तः एजेन्सीनां कार्ये मौलिकपरिवर्तनस्य आवश्यकता वर्तते इति अत्र उक्तम्।मसालाः वनस्पतयः शुष्काः भागाः सन्ति, यथा बीजं, मूलं, वल्कलं, फलं च येषां स्वादस्य, गन्धस्य, संरक्षकगुणस्य वा मूल्यं भवति सामान्यं उदाहरणं लौङ्गं, दालचीनी, अदरकं, कृष्णमरिचं, जीरकं, धनिया च सन्ति । मसालाः स्वादं वर्धयन्ति, वर्णं योजयन्ति, कदाचित् अवांछितगन्धान् च मुखमण्डयन्ति, वैश्विकभोजनेषु अत्यावश्यकं भूमिकां निर्वहन्ति ।

२०२३-२४ तमे वर्षे भारतस्य मसालानिर्यातस्य कुलम् ४.२५ अरब अमेरिकीडॉलर् अभवत्, यत् वैश्विकमसालनिर्यातस्य १ प्रतिशतं भागं भवति ।

भारतात् निर्यातितानां प्रमुखमसालानां मध्ये मरिचचूर्णं भवति स्म, यत् निर्यातेन १.३ अरब अमेरिकीडॉलरेण th सूचीयां शीर्षस्थाने आसीत्, तदनन्तरं जीरा ५५० मिलियन अमेरिकीडॉलर् हल्दी २२० मिलियन डॉलर, इलायची १३ कोटि अमेरिकी डॉलर, मिश्रितमसालाः ११० मिलियन अमेरिकी डॉलर, मसालातैलानि च सन्ति तथा ओलिओरेसिन् १ अरब अमेरिकीडॉलर् मूल्ये ।अन्ये उल्लेखनीयाः निर्याताः असफोएटिडा, केसरः, सौंफः, जायफलः, गदा, लवङ्गः, एकः दालचीनी च आसीत् ।

आयातमोर्चे भारतेन १.५ अर्ब अमेरिकीडॉलर् मूल्यस्य मसालाः क्रीताः, यत्र th बृहत्तमः आयातः मसालातैलानि ओलिओरेसिन् च ३५४ मिलियन अमेरिकीडॉलर्, दालचीनी एन् कैसिया २७ कोटि अमेरिकीडॉलर्, धनिया जीरा च २१ कोटि अमेरिकीडॉलर्, जायफलः ११८ मिलियन अमेरिकीडॉलर्, तथा च... asafoetida at USD 110 मिलियन।

भारतीयमसालानां प्राथमिकविपण्यं चीनदेशः आसीत्, यः मसालानां आयातं ९२८ मिलियन अमेरिकीडॉलर्, अमेरिकादेशः ५७४ मिलियन अमेरिकीडॉलर्, बाङ्गलादेशः ३३९ मिलियन अमेरिकीडॉलर् च आयातितवान् ।अन्ये महत्त्वपूर्णाः क्रेतारः यूएई (२५६ मिलियन अमेरिकी डॉलर), थाईलैण्ड् (१९ मिलियन अमेरिकी डॉलर), मलेशिया (१४७ मिलियन अमेरिकी डॉलर), इन्डोनेशिया (१३७ मिलियन अमेरिकी डॉलर), यूके (१२ मिलियन अमेरिकी डॉलर), आस्ट्रेलिया (६३ मिलियन अमेरिकी डॉलर), सिङ्गापुर (USD) इत्यादयः सन्ति ५० मिलियन), हाङ्गकाङ्ग (५.५ मिलियन अमेरिकी) ।

विश्वस्य मसालाव्यापारस्य मूल्यं २०२३ तमे वर्षे ३५ अरब अमेरिकीडॉलर् अस्ति ।२०२३ तमे वर्षे ८ अरब डॉलरस्य निर्यातं कृत्वा चीनदेशः सर्वोच्चनिर्यातः अस्ति ।जीटीआरआइ-अनुसारं शीर्षनिर्यातः मरिचचूर्णं (२.४ अरब अमेरिकीडॉलर्), अदरकं, हल्दी (२. अरब अमेरिकीडॉलर्), लशुनं ताजां शुष्कं च (१.६ अर्ब अमेरिकीडॉलर्), धनिया, जीरबीजं (८० कोटि अमेरिकीडॉलर्) च सन्ति