वी.एम.पी.एल

नवीदिल्ली [भारत], जून १४ : भारतीयस्वास्थ्यसेवापरिदृश्यं उल्लेखनीयं परिवर्तनं प्राप्नोति, यत्र स्टार्टअप्सः कृत्रिमबुद्धेः लाभं गृहीत्वा परिचर्यायाः सुलभतायां गुणवत्तायां च अन्तरं पूरयन्ति। एतादृशः एकः उद्यमः गुडगांव-नगरस्य टैप् हेल्थ् अस्ति, यः एआइ-इत्यस्य उपयोगेन प्रत्येकं भारतीयं स्वकल्याणं प्राथमिकताम् अददात् सशक्तं करोति ।

लक्षणविश्लेषणार्थं एआइ इत्यस्य लाभःTap Health इत्यस्य प्रस्तावस्य हृदये अस्य AI-सञ्चालितः लक्षणविश्लेषकः अस्ति, अनिवार्यतया भवतः जेबस्य आभासीवैद्यः अस्ति। उपयोक्तारः स्वस्य लक्षणं वर्णयितुं शक्नुवन्ति, श्रान्तता, शिरोवेदनातः आरभ्य चकत्तेः, शरीरवेदनाः च । चिकित्सासूचनायाः विशालदत्तांशसमूहे प्रशिक्षितः एआइ आँकडानां विश्लेषणं करोति, सम्भाव्यरोगाणां प्रारम्भिकमूल्यांकनं च करोति । एतेन उपयोक्तारः वैद्यस्य निदानस्य स्थाने चिकित्सां प्राप्तुं विषये सूचितनिर्णयान् कर्तुं सशक्ताः भवन्ति ।

टैप हेल्थस्य संस्थापकः मुख्यकार्यकारी च राहुल मरोली इत्यस्य मते "भारतसदृशेषु क्षेत्रेषु यत्र ८०% तः अधिकानां रोगानाम् निदानं विलम्बेन भवति, तत्र टैप हेल्थः निःशुल्कं, सटीकं, विश्वसनीयं च प्रारम्भिकं सल्लाहं प्रदातुं एकं रिक्तं पूरयति। उपयोक्तारः प्रारम्भिकं मतं याचन्ते वा , द्वितीयः परिप्रेक्ष्यः, अथवा सामान्यस्वास्थ्यप्रश्नाः सन्ति, टैप् हेल्थः स्वक्षेत्रीयभाषायां सटीकं मार्गदर्शनं प्रदाति, स्थानीयशब्दकोशस्य सूक्ष्मतायाश्च उपयोगेन," इति मरोली योजयति।

एकः "भारतस्य कृते निर्मितः" स्वास्थ्यः अनुप्रयोगः"टैप् हेल्थ् 'मेड फॉर इण्डिया' इति" इति मरोलीमहोदयः व्याख्यायते । "अस्माकं लक्ष्यं व्यक्तिगतस्वास्थ्यसेवायाः एकविरामसमाधानं निर्मातुं वर्तते, यत् सर्वेषां कृते, सर्वत्र सुलभं भवति।" एषा दृष्टिः तस्मिन् देशे गभीरं प्रतिध्वनितुं शक्नोति यत्र भौगोलिकविषमता आर्थिकसीमा च प्रायः गुणवत्तापूर्णपरिचर्यायाः प्राप्तौ बाधां जनयन्ति ।

भाषागतसुलभतायाः महत्त्वं अवगत्य टैप् हेल्थ् सम्प्रति आङ्ग्लभाषायाः हिन्दीभाषायाः च समर्थनं करोति, यत्र शीघ्रमेव कन्नड, तमिल, मलयालम्, तेलुगु, बङ्गला, पंजाबी, मराठी, ओडिया इत्यादीनां लोकभाषासु विस्तारस्य योजना अस्ति एतेन उपयोक्तारः स्वस्य मूलभाषां न कृत्वा एप्-सह आरामेन संवादं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति ।

लक्षणविश्लेषणात् परम् : कल्याणस्य सम्पूर्णः दृष्टिकोणःTap Health इत्येतत् स्वीकुर्वति यत् स्वास्थ्यसेवा लक्षणानाम् रोगानाञ्च परं विस्तृता अस्ति। एप् उपयोक्तारः स्वास्थ्यसम्बद्धं किमपि प्रश्नं पृच्छितुं व्यक्तिगतपरामर्शं च प्राप्तुं शक्नुवन्ति। भवान् अनुकूलित-आहार-चार्ट्, व्यक्तिगत-वर्कआउट-योजना, अथवा सामान्य-स्वास्थ्य-सूचनाम् इच्छति चेत्, टैप् हेल्थ् आयुः, वजनं, क्रियाकलाप-स्तरं, आहार-प्रतिबन्धाः, भू-स्थानम् अपि इत्यादीनां कारकानाम् विषये विचारं करोति

"अस्माकं एआइ प्रत्येकस्य उपयोक्तुः स्वास्थ्यस्य अनुकूलनार्थं तेषां विशिष्टानां आवश्यकतानां प्राधान्यानां च आधारेण अनुशंसाः अनुरूपं करोति" इति टैप् हेल्थस्य सहसंस्थापकः मनित् कथुरिया व्याख्यायते "टैप हेल्थ उपयोक्तृभ्यः स्वास्थ्यप्रश्नानां विविधश्रेणीं पृच्छितुं सशक्तं करोति, इष्टतमस्वास्थ्यप्रबन्धनार्थं गहनं व्यापकं च उत्तरं प्रदाति।"

नल स्वास्थ्य सहित पुरानी बीमारी प्रबन्धनएआइ तथा सामग्रीं च उपयुज्य व्यक्तिगतपरिचर्याद्वारा दीर्घकालीनरोगाणां प्रबन्धनं उत्तमरीत्या कर्तुं शक्यते । यद्यपि टैप् हेल्थ् इत्यत्र पुरातनरोगप्रबन्धनस्य मूलभूतसंस्करणं निःशुल्कं भवति तथापि स्टार्टअपः अनुरूपं दीर्घकालीनरोगप्रबन्धनयोजनां अपि प्रारभते। मधुमेहः, उच्चरक्तचापः, दमा, वजनं न्यूनीकर्तुं, पीसीओएस, मानसिकस्वास्थ्यं, एडीएचडी, मद्यस्य दुरुपयोगः, माइग्रेन, वेदना, अवसादः, हृदयरोगः, गठिया, गुर्दारोगः, जीईआरडी, मोटापा, श्वसनविषयाणि, इत्यादि।

एतासां दीर्घकालीनरोगप्रबन्धनयोजनानां अतिव्यक्तिगतीकरणाय एआइ इत्यस्य उपयोगः भविष्यति। यथा, मधुमेहरोगयुक्ताः उपयोक्तारः अनुकूलितं आहारचार्ट्स् प्राप्तुं शक्नुवन्ति येषु तेषां रक्तशर्करायाः स्तरः, आहारप्रतिबन्धः, पोषणस्य आवश्यकता च विचार्यन्ते । तथैव उच्चरक्तचापयुक्ताः व्यक्तिगतव्यायामयोजनानि प्राप्तुं शक्नुवन्ति ये शारीरिकक्रियाकलापद्वारा रक्तचापस्य प्रबन्धने सहायकाः भवन्ति । एताः योजनाः व्यावहारिकाः साध्याः च भवितुं निर्मिताः सन्ति, येन उपयोक्तृभ्यः तान् स्वस्य दैनन्दिनकार्यक्रमेषु एकीकृत्य स्थापयितुं सुकरं भवति ।

स्टार्टअप मानसिकस्वास्थ्यसमर्थनार्थं एआइ-मध्ये क्षमताम् अपि पश्यति, एआइ-सञ्चालित-चैटबोट्-पर्यन्तं प्रवेशं प्रदाति, तनाव-चिन्ता-प्रबन्धनार्थं च मार्गदर्शित-ध्यानानि च प्रदातिनैतिकविचाराः अग्रे मार्गः च

एआइ इत्यस्य अपारक्षमतायाः सह नैतिकविचारानाम्, आँकडागोपनीयतायाः चिन्तानां च सम्बोधनस्य दायित्वं भवति । आँकडानिबन्धनप्रथानां पारदर्शिता, उपयोक्तृगोपनीयतां सुनिश्चितं च अग्रे गच्छन् महत्त्वपूर्णं भविष्यति। परन्तु एतासां चिन्तानां सम्बोधनेन एआइ-संस्थायाः सम्पूर्णे भारते स्वास्थ्यसेवायां क्रान्तिं कर्तुं शक्तिः अस्ति । Tap Health इत्यादीनि एप्स् भविष्यस्य मार्गं प्रशस्तं कुर्वन्ति यत्र सर्वेषां पृष्ठभूमिं स्थानं वा न कृत्वा स्वकल्याणं प्राथमिकताम् अददात् इति शक्तिः भवति।

एआइ-सञ्चालितं स्वास्थ्यसेवा द्रुतगत्या सामान्यं भवतिटैप हेल्थ भारतीयस्वास्थ्यसेवायां परिवर्तनकारीशक्तिं प्रतिनिधियति। प्रतिस्पर्धात्मके परिदृश्ये टैप हेल्थ् अन्येषां अभिनवभारतीयस्टार्टअपानाम् यथा Practo, MFine, HealthPlix इत्यादीनां पार्श्वे तिष्ठति, प्रत्येकं स्वास्थ्यसेवाचुनौत्यस्य अद्वितीयसमाधानं आनयति। प्रैक्टो चिकित्सकपरामर्शं चिकित्सा अभिलेखप्रबन्धनं च सह व्यापकं स्वास्थ्यएप् प्रदाति, यदा तु MFine एआइ-सञ्चालितं चिकित्सकपरामर्शं स्वास्थ्यनिरीक्षणं च प्रदाति। HealthPlix स्वास्थ्यसेवासुविधानां समर्थनार्थं AI-सञ्चालितप्रशासने केन्द्रितः अस्ति ।

उन्नत ए.आई.