सूरत, गुजरातस्य सूरतनगरस्य अन्तर्राष्ट्रीयविमानस्थानके सुरक्षापरीक्षां परिहरितुं ट्रालीपुटयोः उपरि स्प्रे कृत्वा ६५ लक्षरूप्यकाणां सुवर्णस्य तस्करीं कृत्वा चत्वारः जनाः गृहीताः इति सोमवासरे पुलिसैः उक्तम्।

आरोपी दुबईनगरात् रसायनैः सह मिश्रयित्वा ट्रालीपुटस्य रेक्सिन्, रबरपत्रेषु च सिञ्चनं कृत्वा सुवर्णस्य तस्करीं कृतवान् इति अधिकारी अवदत्।

आधिकारिकवक्तव्यस्य अनुसारं विशेषसञ्चालनसमूहेन रविवासरे एकस्य गिरोहस्य भागाः चत्वारः जनाः गृहीताः, रविवासरे च प्रायः ६५ लक्षरूप्यकाणां ९२७ ग्रामसुवर्णं जप्तम्।

गणस्य सदस्याः सूरततः दुबईनगरं प्रति दम्पतीं प्रेषितवन्तः, तत्र तेषां सहचरः तेभ्यः द्रवरूपेण सुवर्णं दत्तवान् ।

सूरत-अन्तर्राष्ट्रीयविमानस्थानके सुरक्षापरीक्षां परिहरितुं रसायनैः सह मिश्रितं सुवर्णं च ट्राली-पुटयोः सिञ्चनं कृतम् इति एसओजी-संस्थायाः कथनम् अस्ति।

अभियुक्ताः आप्रवासनपरीक्षां परिहरितुं समर्थाः अभवन्, तस्करीं सुवर्णं च स्वसमूहस्य सदस्येभ्यः एकस्मिन् होटेले वितरितुं गच्छन्ति स्म इति तत्र उक्तम्।

वक्तव्ये उक्तं यत्, "एकस्य सूचनायाः आधारेण एसओजी-दलेन एकस्मिन् होटेले छापा मारिता, एकया महिलासहिताः चत्वारः जनाः गृहीताः।"

आरोपी नईम सालेह (२९), उमैमा सालेह (२५), अब्दुल बेमत (३३), फिरोज नूर् (४८) च सूरतमण्डलस्य मङ्गरोल्-नगरस्य निवासिनः सन्ति इति तत्र उक्तम्।

अभियुक्तानां विरुद्धं भारतीयन्यायसंहितायां सम्बन्धितखण्डेषु नकलं, जालसाजी, आपराधिकं षड्यंत्रं च इति आरोपः कृतः अस्ति।