सूरत (गुजरात) [भारत], देशस्य स्वच्छतमनगरत्वेन श्रेणीं प्राप्तस्य अनन्तरं सूरतस्य अस्य प्रतिष्ठितस्थानं निर्वाहयितुम् महत्त्वपूर्णं दायित्वं वर्तते।

गुजरातस्य गृहमन्त्री हर्षसंघवी नगरं स्वच्छतायां अग्रस्थाने स्थापयितुं प्रयत्नेषु सक्रियरूपेण भागं गृह्णाति।

रविवासरे दृश्यानि उद्भूताः यत्र संघवी जनसमूहस्य पार्श्वे ड्यूमास् समुद्रतटतटतः प्लास्टिकं गृह्णाति इति।

एएनआइ इत्यस्मै सम्भाषणं कुर्वन् सः अवदत् यत्, "अस्माकं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन अनेकानां जनानां साहाय्येन एषा उपक्रमः आरब्धा। स्वच्छसूरतपरिकल्पनायाः अन्तर्गतं आरब्धा एषा परियोजना प्रतिशनिवासरे स्वच्छता-अभियानस्य आयोजनं कुर्वन् अस्ति। एषः समूहः भिन्न-भिन्न-सङ्गठनैः सह सहकार्यं करोति।" विविधक्षेत्राणां स्वच्छतायै सम्प्रति ते टैपीनद्याः, ड्यूमास्-तटस्य च विषये ध्यानं ददति।"

युवानां संलग्नतायाः विषये चर्चां कुर्वन् सः अपि अवदत् यत्, "वयं युवानां कृते स्वच्छतायाः अभियानं अग्रे कृत्वा परिवेशं प्लास्टिकमुक्तं कर्तुं प्रेरयन् आस्मः। अद्य वर्षा अभवत् अपि युवानः बहिः आगत्य समुद्रतटस्य स्वच्छतां कृतवन्तः। अहं सम्मिलितः अभवम्।" तान् च डुमास् समुद्रतटस्य स्वच्छतायै निकटतया कार्यं कृतवान्” इति ।

"युवकाः परितः स्वच्छतां स्थापयितुं जनसामान्यं प्रति सन्देशं प्रेषयन्ति स्म। पूर्वं ये सर्वे प्लास्टिककचराणां निष्कासनं कुर्वन्ति स्म, ते सर्वे अधुना नगरपालिकायाः ​​परियोजना सूरतस्य च सह मिलित्वा नगरस्य स्वच्छतां कृतवन्तः" इति सः अग्रे अवदत्।

संघवी इत्यनेन सूरतस्य स्वच्छतायां सर्वकारस्य साहाय्यं कर्तुं अपि आह्वानं कृतम् अस्ति। सूरतनगरे यः अभियानः आरब्धः सः अधुना गुजरातस्य सर्वेषु नगरेषु अपि विस्तारितः भविष्यति येन अस्य उपक्रमस्य सफलता सुनिश्चिता भविष्यति।

तदतिरिक्तं मार्चमासस्य द्वितीये दिने गुजरातस्य राष्ट्रपतिः सी.आर.पाटिल् अवदत् यत्, "वयं नवसारीनगरस्य सर्वाणि क्षेत्राणि स्वच्छानि कृतवन्तः, येषु ३७० ग्रामाः आच्छादिताः। अद्य प्रधानमन्त्रिणः आशीर्वादेन युवानः नवसारीनगरे रोजगारं प्राप्नुयुः, यत् अस्माकं कृते महत्त्वपूर्णा उपलब्धिः अस्ति।" ."