अहमदाबाद, मंगलवासरे राज्यस्य २५ निर्वाचनक्षेत्राणां गणनायाः नवीनतमप्रवृत्त्यानुसारं गुजरातस्य २४ लोकसभासीटेषु भारतीयजनतापक्षः एकस्मिन् सीटेषु च अग्रणी आसीत्।

पाटनं विहाय सर्वेषु २४ सीटेषु भाजपा-अभ्यर्थिनः अग्रणीः आसन् ।

भाजपा सूरत प्रत्याशी मुकेश दलाल सूरत सीटतः निर्विरोध विजेता घोषितः एव अस्ति।

अतः राज्यस्य कुल २६ आसनेषु २५ आसनेषु मतदानं कृतम् ।

गान्धीनगरे केन्द्रीयगृहमन्त्री अमितशाहः काङ्ग्रेसस्य उम्मीदवारस्य सोनलपटेलस्य अपेक्षया २.१४ लक्षमतानां अन्तरेण अग्रे आसीत् ।

राजकोटसीटे भाजपाप्रत्याशी पार्श्वोत्तमरूपाला १.११ लक्षाधिकमतैः अग्रणीः आसीत्, तस्य काङ्ग्रेसप्रतिद्वन्द्वी परेशधनानीं त्यक्त्वा।

पोरबण्डरे भाजपा प्रत्याशी मनसुख मण्डविया १.२४ लक्षाधिकमतानां अन्तरेण अग्रणी आसीत्, ततः परं काङ्ग्रेसप्रतिद्वन्द्वी ललितवसोया इत्ययं त्यक्तवान् ।

वडोदरा-पक्षस्य भाजपा-प्रत्याशी हेमाङ्ग जोशी अपि १.३३ लक्षाधिकमतानां अन्तरेन अग्रणीः आसीत् । काँग्रेस प्रत्याशी जशपालसिंह पढियार पिछड़े थे।

भारुच-सीट्-मध्ये भाजपायाः मनसुख-वासवः ५८,००० तः अधिकानां सीट्-अन्तरेण अग्रणीः आसीत् ।

पाटनसीटे काङ्ग्रेसस्य प्रत्याशी चन्दनजी ठाकोरः ९५८७ मतान्तरेण अग्रे आसीत् ।

बाणस्कान्तसीटे भाजपा प्रत्याशी रेखा चौधरी काङ्ग्रेसप्रतिद्वन्द्वी अग्रणी आसीत् ।

भरूच-भवनगरयोः सीटयोः आम आदमीपक्षस्य प्रत्याशीः पश्चात् आसन् ।