दुबई [यूएई], मुस्लिम काउन्सिल आफ् एल्डर्स्, अल-अजहरस्य ग्राण्ड इमामस्य हाय एमिनेन्स् डॉ. अहमद अल-तायबस्य अध्यक्षतायां, प्यालेस्टिनी-कार्यस्य समर्थने यूएई-सङ्घस्य सम्माननीय-स्थितेः, देशस्य अस्वीकारस्य च प्रशंसाम् अकरोत् इजरायलस्य प्रधानमन्त्रिणा बेन्जामी नेतन्याहू इत्यनेन कृतानि वक्तव्यानि, येषु सः सुझावम् अयच्छत् यत् यूएई-देशः इजरायल-कब्जायाः अधीनं गाजा-पट्टिकायाः ​​नागरिक-प्रशासने भागं ग्रहीतुं शक्नोति इति अद्य एकस्मिन् वक्तव्ये परिषद् यूएई-देशस्य साहसिक-वृत्तेः पूर्णसमर्थने बलं दत्तवती यत् इजरायल-प्रधानमन्त्री एतत् पदं कार्यान्वितुं वा तत्सदृशं किमपि उपायं कर्तुं वा वैध-अधिकारस्य अभावं करोति इति कथयति |. गाजापट्टिकायां इजरायलस्य उपस्थितेः आच्छादनं प्रदातुं उद्दिश्य कस्यापि प्ले-कार्यक्रमे यूएई-देशस्य अस्वीकारस्य अपि वक्तव्ये प्रशंसा कृता।