नवीदिल्ली [भारत], विदेशमन्त्री एस जयशंकरः सोमवासरे पापुआ न्यूगिनीदेशे अद्यतनभूस्खलनस्य अनन्तरं प्राणानां सम्पत्तिनां च हानिः इति दुःखं प्रकटितवान्, यस्मिन् अद्यावधि प्रायः २००० जनाः दफनाः इति आशङ्का वर्तते। जयशङ्करः ट्विट्टरे एकस्मिन् पोस्ट् मध्ये लिखितवान् यत्, "पापु न्यूगिनीदेशे अद्यतनभूस्खलनानां अनन्तरं जनानां प्राणहानिः अभवत् इति कारणेन अतीव दुःखितः। "अस्माकं विचाराः सर्वकारेण जनानां च सह सन्ति। एतेषु कठिनेषु कालेषु भारतं अस्माकं मित्रैः सह एकतायां तिष्ठति” इति ।

>पापुआ न्यूगिनीदेशे हाले भूस्खलनस्य अनन्तरं प्राणानां सम्पत्तिनां च हानिः अभवत् इति कारणेन अतीव दुःखितः।

अस्माकं शोकसंवेदना सर्वकारेण जनसामान्येन च।'एतेषु कठिनसमयेषु भारतं अस्माकं मित्रैः सह एकतायां तिष्ठति।' @ TcatchkoM


- डॉ. एस.जयशंकर (मोदी का परिवार) (@DrSJaishankar) May 27, 202


अस्याः दुःखदस्य आपदायाः अनन्तरं दूरस्थक्षेत्रे जीवितानां अन्वेषणार्थं उद्धारकर्मचारिणः संघर्षं कुर्वन्ति। उत्तरी पापुआ-देशे गतसप्ताहे शुक्रवासरे गिनी-देशस्य पर्वतीय-एङ्गा-क्षेत्रे आघातः अभवत् तथा च नवीनतमाः आँकडा: आपदाया: तत्क्षणात् परं प्रारम्भिक-अनुमानात् तीव्र-वृद्धिः सन्ति। संयुक्तराष्ट्रसङ्घेन पुष्टिः कृता यत् १०० जनाः मृताः भवितुम् अर्हन्ति तथापि पश्चात् एतत् ६७० इति संशोधितम् इति देशे अन्तर्राष्ट्रीयप्रवाससङ्गठनस्य (IOM) मिशनस्य सूचना अस्ति इति सीएनएन-पत्रिकायाः ​​समाचारः। इदानीं एतत् प्रमुखं न्यूनानुमानं भवितुम् अर्हति, पापुआ न्यूगिनीदेशस्य आपदासंस्थायाः नवीनतमप्रक्षेपणानुसारं, "भूस्खलनेन २००० तः अधिकाः जनाः जीविताः दफनाः, भवनानां, खाद्यउद्यानानां च प्रमुखः विनाशः अभवत्, देशस्य आर्थिकजीवनरेखायां च प्रमुखः प्रभावः अभवत् स्थितिः अस्थिरः एव वर्तते यतः भूस्खलनः मन्दं मन्दं वर्धमानः अस्ति, येन उद्धारदलानां कृते जीवितानां च कृते खतरा भवति," इति लुसिट् राष्ट्रिय आपदाकेन्द्रस्य कार्यवाहकनिदेशकः लस्सो माना संयुक्तराष्ट्रसङ्घं प्रति लिखिते पत्रे अवदत्। The main highway in the क्षेत्रं राजधानी पोर्ट मोरेस्बीतः वायव्यदिशि प्रायः ६०० किलोमीटर् (३७ मील) दूरे स्थिते काओक्लाम-ग्रामे शुक्रवासरे स्थानीयसमये भूस्खलनेन पूर्णतया अवरुद्धम् इति सः अवदत् यत् एतत् सायं ३ वादने अभवत्, येन मलिनतायाः निशानः अवशिष्टः इति। चतुर्णां फुटबॉल-क्रीडाङ्गणानां परिमाणं आसीत्, यम्बाली-ग्रामे १५० तः अधिकाः गृहाः मलिनतायाः अधः दग्धाः आसन् इति अधिकारिणः अवदन् यत् क्षेत्रं "अत्यन्तं जोखिमम्" अस्ति यतः शिलाः निरन्तरं पतन्ति, भूमौ मृत्तिका अपि निरन्तरं वर्धते। दबावः ज्ञातव्यं यत् पापुआ न्यूगिनीदेशे प्रायः एककोटिजनाः निवसन्ति । विशालपर्वतभूमिः, मार्गाभावः च इति कारणेन प्रभावितक्षेत्रस्य प्रवेशः कठिनः अभवत् ।