इटनगर, अरुणाचलप्रदेशस्य मुख्यमन्त्री पेमा खाण्डुः शनिवासरे राज्यस्य तवाङ्गमण्डले प्रसिद्धे गाल्डेन् नामगेय ल्हात्से मठे आयोजिते तिब्बती आध्यात्मिकनेता दलाईलामा इत्यस्य ८९ तमे जन्मदिनस्य उत्सवे सम्मिलितवती।

४०० वर्षपुराणः मठः लोकप्रियतया तवाङ्गमठः इति प्रसिद्धः, भारतस्य बृहत्तमः बौद्धमठः एशियादेशस्य द्वितीयः बृहत्तमः च मठः अस्ति

अस्मिन् अवसरे मुख्यमन्त्री केक-कटन-कार्यक्रमे अपि भागं गृहीत्वा तत्रत्यानां भिक्षुभिः आयोजिते प्रार्थना-समारोहे सम्मिलितः ।

"पवित्रे तवाङ्गमठे परमपवित्रस्य चतुर्दशस्य दलाईलामायाः ८९ तमे जन्मदिनस्य शुभ अवसरे प्रार्थनाः अर्पितवन्तः। मया परमपवित्रस्य सुस्वास्थ्यस्य, दीर्घायुषः, अमूल्यशिक्षायाः माध्यमेन मानवतायाः कृते निरन्तरं मार्गदर्शनस्य च प्रार्थना कृता" इति खाण्डुः X इत्यत्र प्रकाशितवान्।

सः अवदत्, "तस्य पवित्रता अस्माकं जगतः करुणा, प्रज्ञा, शान्तिः च आशीर्वादं ददातु। तस्य पवित्रता आयुः!।"

तवाङ्गमठस्य भिक्षवः डेन्-त्सिक् मोन्लाम् इति प्रार्थनासमारोहं अर्पितवन्तः ।

"अयं विशेषदिवसः अस्मान् करुणां, सहानुभूतिम्, दयालुतां च आलिंगयितुं, अधिकसौहार्दपूर्णं जगत् निर्मातुं च प्रयत्नः कर्तुं प्रेरयतु" इति खाण्डुः अपि अवदत् ।

अस्य अवसरस्य निमित्तं खण्डुः अन्यैः सह षष्ठस्य दलाईलामायाः जन्मस्थले उर्गेलिंग् इत्यत्र अपि वृक्षवृक्षान् रोपितवान् ।