पञ्जाबस्य चण्डीगढस्य कृषिकृषककल्याणविभागेन खरीफमक्कायाः ​​संकरबीजेषु अनुदानं दातुं मक्काप्रदर्शनानां अन्तर्गतं ४७०० हेक्टेर् अधिकं क्षेत्रं कवरयितुं च निर्णयः कृतः।

कृषिमन्त्री गुरमीतसिंहखुदियान् रविवासरे अवदत् यत् पञ्जाबकृषिविश्वविद्यालयेन (पीएयू), लुधियानाद्वारा प्रमाणितस्य अनुशंसितस्य च प्रत्येकं १ किलोग्रामस्य संकरमक्काबीजस्य क्रयणे कृषकाः अनुदानरूपेण १०० रुप्यकाणां लाभं प्राप्तुं शक्नुवन्ति।

संकरखरीफ-मक्काबीजानां कृते अनुदानं अधिकतमं ५ एकरं क्षेत्रं वा प्रतिकृषकं ४० किलोग्रामं वा प्रदत्तं भविष्यति इति मन्त्री उद्धृत्य आधिकारिकवक्तव्ये उक्तम्।

राज्यकृषकाणां कृते कुलम् २३०० क्विण्टलबीजानि अनुदानितमूल्येन उपलभ्यन्ते इति खुदियान् अवदत्।

मक्काप्रदर्शनानां अन्तर्गतं कुलम् ४७०० हेक्टेर् क्षेत्रं व्याप्तं भविष्यति यस्य कृते कृषकाः उर्वरकं कीटनाशकं च सहितं विविधनिवेशानां कृते प्रतिहेक्टेर् ६००० रूप्यकाणां आर्थिकसहायतां प्राप्नुयुः इति सः अवदत्।

भूजलस्य रक्षणार्थं राज्यस्य कृषकान् जलग्राहकधानसस्यात् दुग्धविच्छेदनार्थं कृषिमन्त्री अवदत् यत् गतवर्षस्य तुलने प्रायः दुगुणं कृत्वा अभिलेखात्मकं २ लक्षहेक्टेर् क्षेत्रे खरीफमक्कायाः ​​कृषिं कर्तुं सर्वकारेण लक्ष्यं निर्धारितम्।

राज्यस्य कृषकान् योजनायाः अधिकतमं लाभं ग्रहीतुं आग्रहं कुर्वन् खुदियनः अवदत् यत् पारदर्शिता सुनिश्चित्य प्रत्यक्षलाभहस्तांतरण (डीबीटी) योजनायाः माध्यमेन अनुदानस्य राशिः प्रत्यक्षतया लाभार्थी कृषकाणां बैंकखातेषु स्थानान्तरिता भविष्यति।

राज्यस्य इच्छुकाः कृषकाः संकरमक्काबीजेषु अनुदानस्य लाभं प्राप्तुं ऑनलाइनपोर्टल् agrimachinerypb.com इत्यत्र स्वस्य आवेदनपत्रं दातुं शक्नुवन्ति इति सः अजोडत्।

सः कृषिविभागस्य अधिकारिभ्यः अपि आह यत् ते राज्ये विक्रीयमाणानां बीजानां निकटनिरीक्षणं सुनिश्चितं कुर्वन्तु।

केवलं गुणवत्तापूर्णानि बीजानि कृषकाणां कृते उपलभ्यन्ते इति मन्त्री अवदत्।