नवीदिल्ली [भारत], उपभोक्तृकार्याणि, खाद्यं, सार्वजनिकवितरणं च मन्त्रालयेन घोषितं यत् प्याजस्य कृते खरिफ-रोपणस्य क्षेत्रं गतवर्षस्य अपेक्षया २७ प्रतिशतं अधिकं भविष्यति इति अपेक्षा अस्ति।

उपभोक्तृकार्याणि, खाद्यं, सार्वजनिकवितरणं च मन्त्रालयस्य प्रेसविज्ञप्त्यानुसारं एषा वृद्धिः अनुकूलमानसूनऋतुः समये वर्षा च अस्ति येन प्याजः, टमाटरः, आलू च इत्यादीनां अनेकानाम् खरीफसस्यानां सम्भावना वर्धिता अस्ति।

कृषिमन्त्रालयेन राज्यसर्वकारैः सह सहकार्यं कृत्वा खरीफप्याजस्य बोनक्षेत्रे पर्याप्तवृद्धिः भविष्यति, अस्मिन् वर्षे ३.६१ लक्षहेक्टेर् क्षेत्रे लक्ष्यं कृत्वा।

पूर्ववर्षस्य वपनक्षेत्रात् एषा लक्षणीयवृद्धिः अस्ति । खरिफप्याजस्य प्रमुखे राज्ये कर्नाटकदेशे १.५० लक्षहेक्टेर् इत्यस्य लक्षितक्षेत्रस्य ३० प्रतिशतं भागं पूर्वमेव रोपितम् अस्ति, अन्येषु प्रमुखेषु उत्पादकराज्येषु बीजस्य प्रगतिः सुष्ठु प्रचलति इति प्रेसविज्ञप्तिः पठिता।

सम्प्रति घरेलुविपण्ये रबी-२०२४ प्याजस्य आपूर्तिः क्रियते, येषां कटनी अस्मिन् वर्षे मार्चमासात् मेमासपर्यन्तं कृतम् आसीत् ।

रबी-२०२४ इत्यस्य अनुमानितं उत्पादनं १९१ लक्षटनं भवति, यत् प्रतिमासं प्रायः १७ लक्षटनस्य घरेलु उपभोगस्य आवश्यकतां पूरयितुं पर्याप्तम् अस्ति

गतवर्षस्य तुलने रबी-२०२४ मध्ये किञ्चित् न्यूनं उत्पादनं भवति चेदपि नियन्त्रितनिर्यातस्य अनुकूलमौसमस्य च कारणेन आपूर्तिः स्थिरः अस्ति येन भण्डारणस्य हानिः न्यूनीकृता अस्ति

स्थिर-आपूर्तिः प्याज-मूल्यानां मध्यमतां जनयति, यतः अधिकाः रबी-प्याजाः विपण्यां मुक्ताः भवन्ति, तत्सहितं मानसून-वृष्टेः आरम्भः अपि अभवत् यत् मण्डी-मूल्यानि अधिकानि अभवन्

प्याजस्य कटनी सामान्यतया त्रयः ऋतुषु भवति : रबी (मार्च-मे), खरिफ (सितम्बर-नवम्बर), तथा च उत्तरार्ध-खरीफ (जनवरी-फरवरी) ।

कुलप्याजस्य उत्पादनस्य प्रायः ७० प्रतिशतं भागं रबीऋतुः भवति, यदा तु खरिफः, उत्तरार्धखरीफः च मिलित्वा ३० प्रतिशतं योगदानं ददति । खरीफप्याजसस्यं मूल्यस्य स्थिरतां स्थापयितुं महत्त्वपूर्णं भवति यदा रबी-शिखर-खरीफ-फसलयोः मध्ये अन्तरं भवति इति प्रेस-विज्ञप्तिः पठन्तु।

आलू, मुख्यतया रबीसस्यं, कर्नाटक, हिमाचलप्रदेश, उत्तराखण्ड, मेघालय, महाराष्ट्र, तमिलनाडु इत्यादिषु राज्येषु खरिफऋतौ अपि किञ्चित् उत्पादनं दृश्यते

मन्त्रालयेन ज्ञातं यत् खरीफ-आलू-कृषेः क्षेत्रं गतवर्षस्य तुलने १२ प्रतिशतं वर्धयितुं निश्चितम् अस्ति।

हिमाचलप्रदेशः उत्तराखण्डः च स्वस्य लक्षितवजनक्षेत्रस्य प्रायः शतप्रतिशतम् एव प्राप्तवन्तौ, कर्नाटकदेशे अन्येषु राज्येषु च उत्तमप्रगतिः अभवत्

देशे सर्वत्र शीतभण्डारणस्थाने संगृहीतं रबी-आलू-फसलं वर्षे पूर्णे निरन्तरं आपूर्तिं सुनिश्चितं करोति ।

अस्मिन् वर्षे २७३.२ लक्षटनं रबी-आलूनां संग्रहणं कृतम् अस्ति, यत् आन्तरिक-उपभोग-माङ्गं पूरयितुं पर्याप्तम् अस्ति ।

विपण्यां आलूनां मूल्यानि एतेषां संगृहीतानाम् आलूनां शीतभण्डारणात् मुक्ततायाः दरेन नियमिताः भवन्ति, येन मार्चतः दिसम्बरपर्यन्तं भण्डारणकालस्य सन्तुलितआपूर्तिः सुनिश्चिता भवति इति प्रेसविज्ञप्तिः पठ्यते।

खरिफ टमाटरस्य रोपणक्षेत्रे अपि सकारात्मकप्रवृत्तिः दृश्यते, यत्र गतवर्षे २.६७ लक्षहेक्टेर् भूमिः आसीत्, अस्मिन् वर्षे लक्ष्यं २.७२ लक्ष हेक्टेर् भूमिः अभवत्

आन्ध्रप्रदेशस्य चित्तूर्, कर्नाटकस्य कोलार इत्यादिषु प्रमुखेषु टमाटर-उत्पादकक्षेत्रेषु सस्यस्य स्थितिः उत्तमः इति कथ्यते ।

कोलार्-नगरे टमाटरस्य कटनी आरब्धा अस्ति, कतिपयेभ्यः दिनेभ्यः परं उत्पादनं विपण्यां प्रविशति इति अपेक्षा अस्ति ।

चित्तूर-कोलार्-नगरयोः जिला-उद्यान-अधिकारिणां प्रतिक्रियाः सूचयन्ति यत् अस्मिन् वर्षे टमाटर-सस्यं गतवर्षस्य अपेक्षया महत्त्वपूर्णतया उत्तमम् अस्ति।

खरिफटमाटरक्षेत्रे वृद्धिः मध्यप्रदेशः, कर्णाटकः, उत्तरप्रदेशः, गुजरातः, महाराष्ट्रः, तमिलनाडुः च समाविष्टाः प्रमुखेषु उत्पादकराज्येषु उल्लेखनीयाः सन्ति