हिसार, हरियाणादेशस्य भाजपानेतृत्वेन सर्वकारेण विगतसार्धनववर्षेषु जनानां कृते व्यवस्थां परिवर्त्य स्वच्छं पारदर्शकं प्रशासनं दत्तम् इति पूर्वमुख्यमन्त्री मनोहरलालखट्टरः बुधवासरे अवदत्।

खट्टर इत्यनेन उक्तं यत् पूर्वकाले काङ्ग्रेसशासने i राज्ये पक्षपातः प्रचलति स्म यदा तु भाजपानेतृत्वेन प्रबन्धः योग्यतायाः आधारेण कार्याणि ददाति स्म।

हिसारमण्डलस्य कैमरीग्रामे 'विजयसंकल्प'सभां सम्बोधयन् h उक्तवान् यत् २०१४ तमे वर्षे यदा वयं सत्तां स्वीकृतवन्तः तदा राज्ये निराशायाः वातावरणम् आसीत्।

पूर्वकाङ्ग्रेसशासनं लक्ष्यं कृत्वा खट्टरः दावान् अकरोत् यत् जनसमूहः स्वीकृतवान् यत् यदि ते किमपि कार्यं कर्तुम् इच्छन्ति तर्हि तेषां घूसः दातव्यः भविष्यति ततः केवलं कार्यं भविष्यति।

पूर्वमुख्यमन्त्री अवदत् यत् भाजपा सत्तां प्राप्त्वा भ्रष्टाचारस्य प्रति ज़ेरसहिष्णुतां स्वीकृत्य कठोरसन्देशं प्रेषितवती।

अस्माकं कार्यकाले १.३० लक्षं जनानां कृते केवलं योग्यतायाः आधारेण कार्याणि दत्तानि इति जः अवदत्।

खट्टरः अवदत् यत् निर्धनानाम्, अभाविनां च कृते बहवः योजनाः आरब्धाः।

हरियाणादेशे ५८०० ग्रामाः सन्ति यत्र अधुना २४ घण्टा विद्युत् उपलब्धा इति सः अवदत्।

अस्माकं व्यवस्थायाः, शक्तिमन्त्री रणजीतसिंहचौतालस्य परिश्रमस्य च कारणेन एतत् सर्वं सम्भवं जातम् इति सः अजोडत्।

खट्टरः जनानां कृते आह्वानं कृतवान् यत् ते हिसारतः th लोकसभानिर्वाचनस्य भाजपाप्रत्याशी चौताला इत्यस्य मतान्तरेण विशालं मतान्तरेण निर्वाचयन्तु।

सभायाः समये वदन् चौताला अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे देशः प्रगतिमार्गे गतः।

सः अपि अवदत् यत् जनाः पुनः तृतीयवारं क्रमशः भाजपा ले सर्वकारं केन्द्रे पुनः आनेतुं मनः कृतवन्तः।

अस्मिन् अवसरे स्वास्थ्यमन्त्री तथा हिसारस्य विधायकः कमलगुप्तः, पूर्वसांसदः डी पी वत्सः, विधायकः विनो भयना च अपि सभां सम्बोधितवान् ।

हरियाणादेशे १० लोकसभासीटानां मतदानं मे २५ दिनाङ्के भविष्यति।

लोकसभानिर्वाचनात् पूर्वं राज्ये द्रुतगतिना खट्टरस्य स्थाने भाजपायाः स्थाने नायबसिंहसैनी इति स्थाने भाजपा गतमासे आसीत्। अथवा SUN AS





यथा