नवीदिल्ली [भारत], बीमापरिदृश्यं सरलीकर्तुं भारतस्य बीमानियामकविकासप्राधिकरणेन (IRDAI) मोटर, स्वास्थ्यं, गृहबीमाक्षेत्रेषु प्रमुखसुधाराः प्रवर्तन्ते। सुधारस्य नूतनसमूहेन कवरेजस्य व्याप्तिः, बहिष्कारः, वारण्टी, दावानिपटानप्रक्रिया च सहितं स्पष्टं संक्षिप्तं च नीतिविवरणं प्रदातुं ग्राहकसूचनापत्रं (CIS) प्रवर्तयितम् अस्ति

नियामकः सामान्यबीमाव्यापारे सुधारः इति नामकं विज्ञप्तौ उक्तवान् यत् एते उपायाः बीमाक्षेत्रस्य सरलीकरणाय सहायकाः भविष्यन्ति, येन ग्राहककेन्द्रितबीमासमाधानं प्रभावीरूपेण वर्धयिष्यति। सुधाराः बीमाकर्तृणां कार्याणि कर्तुं साहाय्यं करिष्यन्ति इति अत्र उक्तम्।

नवीननियमानुसारं उपभोक्तृभ्यः अर्धवार्षिकं, वार्षिकं, अथवा एकवर्षात् अधिकं बीमानीतीनां चयनस्य विकल्पः भविष्यति, येन व्यक्तिगतआवश्यकतानां प्राधान्यानां च अनुरूपं अधिकविकल्पाः प्रदास्यन्ति।

IRDAI इत्यनेन कवरेजस्य व्याप्तिः, बहिष्कारः, वारण्टी, दावानां निपटानप्रक्रिया च समाविष्टाः स्पष्टाः संक्षिप्ताः नीतिविवरणाः प्रदातुं ग्राहकसूचनापत्रं (CIS) प्रवर्तयितम् अस्ति

दस्तावेजानां अभावं उद्धृत्य बीमायाः कोऽपि दावो रद्दः न भविष्यति। ग्राहकः प्रार्थितः भवेत्

केवलं तानि दस्तावेजानि प्रस्तूयन्ते, ये दस्तावेजाः आवश्यकाः, दावानिराकरणसम्बद्धाः च सन्ति, यथा नूतननियमानुसारम्।

खुदराग्राहकाः बीमाकर्त्रे सूचनां दत्त्वा कदापि नीतिं रद्दं कर्तुं शक्नुवन्ति। बीमाकर्त्रेण केवलं तदा एव नीतिः रद्दं कर्तुं शक्यते यदा तस्मिन् धोखाधड़ी भवति । ग्राहकः रद्दीकरणे असमाप्तनीतिकालस्य प्रीमियमराशिस्य आनुपातिकं धनवापसीं प्राप्स्यति।

बीमाकम्पनयः ग्राहकानाम् कृते मोटरबीमानीतिषु प्रथमपरिचयरूपेण पे-एज-यू-ड्राइव्-पे-एस्-यू-गो विकल्पान् प्रदातुं प्रवृत्ताः भविष्यन्ति।

गृहस्वामिनः "अग्नि" नीतिः बाढ, चक्रवातः, भूकम्पः, भूस्खलनं, शिलास्खलनं, आतङ्कवादम् इत्यादीनां ऐड-ऑन-कवराणां चयनस्य विकल्पः भविष्यति अथवा व्यापक-अग्नि-सम्बद्ध-संकटनीतितः बहिः गन्तुं वा विकल्पः भविष्यति