नवीदिल्ली, भारतस्य पूर्वस्य उद्घाटनक्रीडकस्य गौतमगम्भीरस्य अग्रिममुख्यप्रशिक्षकरूपेण नियुक्तिः भारतीयक्रिकेट्-भ्रातृसङ्घेन प्रशंसिता, यस्य सः देशं "गर्वितं" करिष्यति इति किमपि संशयः नास्ति

राहुलद्रविडस्य कार्यकालस्य उच्चस्तरीयसमाप्तेः सप्ताहद्वयात् अपि न्यूनकालानन्तरं ११ वर्षेभ्यः परं भारतस्य प्रथमं वैश्विकं उपाधिं टी-२० विश्वकपं जित्वा गम्भीरः अपेक्षितपङ्क्तौ मुख्यप्रशिक्षकरूपेण नियुक्तः।

१० वर्षाणां अनन्तरं केकेआर-क्लबस्य कृते आईपीएल-उपाधिं जित्वा बीसीसीआई तस्य समीपं गतः आसीत्, अस्मिन् सत्रे मार्गदर्शकरूपेण पुनः आगतः । गम्भीरः २०१२, २०१४ च केकेआर-क्लबस्य कृते द्विवारं आईपीएल-विजेता कप्तानः अपि आसीत् ।

राष्ट्रियक्रिकेट्-अकादमी-प्रमुखः वी.वी.एस.लक्ष्मणः उष्णपीठं ग्रहीतुं स्वस्य अनिच्छां प्रकटितवान् ततः परं एषा घोषणा केवलं औपचारिकता एव आसीत् ।

तस्य आईपीएल-मताधिकारः आईपीएल-रजतपात्रेण सह मेजस्य उपरि शयितं केकेआर-जर्सीं प्रेक्षमाणस्य बीसीसीआई-सूट्-मध्ये गम्भीरस्य एआइ-जनित-प्रतिबिम्बं कृतवान्

भित्तिस्थाने २०१२, २०१४ च वर्षेषु तेषां विजयस्य छायाचित्रं आसीत्, तदा टीवी-मध्ये तस्य नियुक्तेः वार्ता ज्वलति स्म यदा गम्भीरः एकस्य पूर्णस्य सूटकेसस्य समीपे स्थितवान् आसीत् ।

टीम इण्डिया इत्यस्य जर्सी अपि अलमारीयां लम्बमानाः दृश्यन्ते स्म ।

केकेआर इत्यनेन गम्भीरस्य पुरातनं उद्धरणं कृत्वा तस्य फोटो इत्यस्य शीर्षकं लिखितम् यत् “भवतः राष्ट्रियदलस्य प्रशिक्षणात् महत्तरः गौरवः नास्ति” इति ।

दलस्य मुख्यकार्यकारी वेन्की मैसूरुः अपि स्वसन्देशेन पुनः प्रकाशितवान् यत् "भवतः गम्भीरः अतीव गर्वितः। न संशयः यत् भवान् भारतं गर्वितः करिष्यति।"

गम्भीरस्य युगस्य आरम्भः श्रीलङ्कादेशे श्वेतकन्दुकश्रृङ्खलायां भविष्यति। भारतं 27 जुलैतः आरभ्य त्रीणि ओडीआइस् तथा तावन्तः टी-२०-क्रीडाः क्रीडति।

"भारतस्य कृते क्रीडनात् भारतस्य प्रशिक्षणपर्यन्तं मार्गं कतिचन एव दृष्टवन्तः। भवतः यात्रा एव अभवत् यत् मया निकटतः द्रष्टुं सौभाग्यं प्राप्तम् - सर्वाणि कठिनगजानि यत् भवता पारितव्यम् आसीत्। अतः सुयोग्यः गम्भीरः। अस्मान् निर्मातुम् proud, once again," इति भारतस्य पूर्ववेगशाला आर.पी.सिंहः एक्स इत्यत्र पोस्ट् कृतवान् ।

कार्यस्य कृते अपि मैदानस्य मध्ये स्थितः डब्ल्यू.वी.रमनः अपि गम्भीरं अभिनन्दितवान् ।

"गम्भीरस्य अभिनन्दनम्, भवतः कृते च सर्वेषां शुभकामनाम्" इति रमणः पोस्ट् कृतवान् ।

भारतस्य पूर्वक्रिकेटक्रीडकः अजय जडेजा लिखितवान् यत् - "भारतीयक्रिकेटस्य नूतनयुगे स्वागतम्। गौतम गंभीरः अधुना टीम इण्डिया इत्यस्य नूतनः मुख्यप्रशिक्षकः अस्ति। बहु अभिनन्दनम्,

जीजी इत्यस्य अधीनं टीम इण्डिया नूतनानि ऊर्ध्वतानि प्राप्स्यति।"

"अस्मिन् नूतने भूमिकायां गोतां कुर्वन् गंभीरः बहु अभिनन्दनम्। भवतः बहु सफलतां कामना। सम्यक् गच्छतु" इति भारतस्य पूर्वः उद्घाटकः वसीम जाफरः पोस्ट् कृतवान्।

भारतस्य पूर्वः आफ्स्पिनरः हरभजनसिंहः अपि टीम इण्डिया मुख्यप्रशिक्षकत्वेन नूतनपारीयाः अभिनन्दनं कृतवान् ।

"भवतः अनुभवः, ऊर्जा, अनुरागः, आक्रामकता, प्रतिभा च दलं उत्कृष्टतायाः मार्गे प्रेषयिष्यति इति मम विश्वासः अस्ति। भवतः शुभकामना। शुभं मित्रम्" इति हरभजनः लिखितवान्।

अनिल कुम्बले टिप्पणीं कृतवान् - “अभिनन्दनम् गौतम गंभीर। भवतः शुभकामना !"

पूर्वभारतीयबल्लेबाजः रोबिन् उथप्पा यः तेषां २०१४-आईपीएल-उपाधिविजय-अभियानस्य उद्घाटन-साझेदारः आसीत्, सः अपि अभिनन्दन-सन्देशेन चिप् कृतवान् ।

“अभिनन्दनम् भ्राता!! भवतः समर्थमार्गदर्शने पुरुषदलस्य प्रफुल्लितं द्रष्टुं प्रतीक्षां कर्तुं न शक्नोमि। नूतन भूमिकायाः ​​शुभकामना। Lots of love!!" उथप्पा इत्यनेन X इत्यत्र पोस्ट् कृतम्।

टेस्ट् स्तब्ध चेतेश्वर पुजारा ने लिखा, "अभिनन्दन एवं शुभकामनाएं गौती भाई!"