वी.एम.पी.एल

तिरुनेलवेली (तमिलनाडु) [भारत], जून २५:, भारतस्य प्रमुखेषु बहुविशेषतास्वास्थ्यसेवा-अस्पतालशृङ्खलासु अन्यतमं कौवेरी-अस्पतालं चिकित्सा-उपचार-प्रौद्योगिक्याः, सेवानां च सदैव अग्रणीः अस्ति

तिरुनेलवेली-नगरस्य कौवेरी-चिकित्सालयेषु २२ वर्षीयः युवकः गम्भीर-आन्तरिक-आघातेन प्रवेशितः । सीटी स्कैन् इत्यनेन ज्ञातं यत् दुर्घटनायाः कारणेन तस्य उदरस्य अङ्गाः, यथा क्षुद्रान्त्रं, बृहदान्त्रं, उदरं, यकृत् च डायफ्रामस्य छिद्रं गत्वा तस्य वक्षःस्थलप्रदेशे गतवन्तः अनेन श्वसनस्य कष्टं, प्राणघातकाः जटिलताः च अभवन् । अतः, तत्क्षणमेव रोगी आक्सीजनसमर्थनेन, IV द्रवैः, एंटीबायोटिकैः, उच्चरक्तचापनिवारकैः च स्थिरः अभवत् ।

डॉ कार्तिकेयन, सर्जिकल गैस्ट्रोएन्ट्रोलॉजिस्ट् तथा डॉ. संजीव पाण्डियन - हृदय-वक्ष-सर्जन सहित विशेषज्ञानाम् एकं दलं तत्क्षणमेव कार्यवाहीयां न्यूनतम-आक्रामक-लेप्रोस्कोपिक-शल्यचिकित्सा-पद्धतिं स्वीकृतवती परन्तु कठिनतायाः कारणात् विस्थापितान् अङ्गानाम् मूलस्थाने पुनः स्थानान्तरणार्थं जटिलं शल्यक्रियाम् अकरोत् ।

शल्यक्रियायाः अनन्तरं रोगी सामान्यरूपेण श्वसितुम् समर्थः अभवत्, ७ दिवसेषु पूर्णतया स्वस्थः भवति । सः अधुना पुनः स्वस्य दैनन्दिनकार्यं कार्यं च कर्तुं प्रवृत्तः अस्ति ।

"प्रकरणस्य विशिष्टता अस्ति यत् डायफ्रामिकहर्निया सामान्यतया जन्मदोषरूपेण दृश्यते, परन्तु एतत् मार्गदुर्घटनायाः कारणेन अभवत्। अहं कौवेरी-अस्पताले, तिरुनेलवेली-नगरस्य सम्पूर्णस्य दलस्य कृते कृतज्ञः अस्मि यत् तेषां शीघ्रं निदानं सफलं शल्यक्रिया च अभवत्, यत् रक्षितवान् अस्य युवारोगिणः जीवनम्" इति डॉ कार्तिकेयनः अवदत्।

"एषः प्रकरणः कौवेरी-अस्पतालानां असाधारणं, जीवन-रक्षकं चिकित्सा-सेवा-प्रदानस्य प्रतिबद्धतायाः प्रमाणम् अस्ति। अस्माकं विशेषज्ञ-दलस्य विशेषतः डॉ. कार्तिकेयनस्य विषये वयं गर्विताः स्मः ये स्वविशेषज्ञतां एकत्रितवन्तः एतत् दुर्लभं जटिलं च प्रकरणं सम्पादयन्ति इति संस्थायाः चिकित्सा-प्रशासकः डॉ. लक्ष्मणनः अवदत् कौवेरी अस्पताल।