दोहा, लिविड् विश्वकप-क्वालिफाइंग-क्रीडायां कतार-देशेन सह विवादास्पदस्य १-२-पराजयस्य अनन्तरं भारतीय-फुटबॉल-कप्तानः गुरप्रीत-सिंह-सन्धुः स्वसहयोगिभिः अधिक-आक्रामक-पद्धतिं आह्वयति स्म, यत् "दुर्भाग्यपूर्णः परिणामः" अस्ति इति दर्शितवान् यत् "भवतः केवलं हुकस्य आवश्यकता नास्ति अपितु भ्रष्टस्य अपि आवश्यकता अस्ति" इति ।

ललियान्जुआला चाङ्गटे इत्यस्य ३७ तमे मिनिट्-गोलस्य अनन्तरं भारतं नियमनसमयस्य अन्तिम-१५ निमेषपर्यन्तं अग्रतां प्राप्तवान्, एशिया-विजेतानां उपरि आश्चर्यजनकविजयस्य मार्गे च आसीत्

परन्तु कन्दुकस्य रेखायाः उपरि गमनात् परं गणाः आक्रोशजनकं समीकरणं कृतवन्तः । दक्षिणकोरियादेशस्य मैच-अधिकारिभिः कृतं आश्चर्यजनकं निरीक्षणम् आसीत् यत् भारतीयाः अविश्वासं कृतवन्तः ।

"अस्माकं विश्वासः आसीत्, सर्वस्य अनन्तरम् अपि अस्माकं क्षतिपूर्तिं कर्तुं अवसरः आसीत्। बालकाः गतरात्रौ तस्मिन् मैदानस्य उपरि सर्वं दत्तवन्तः यत् तत् सम्भवितुं किन्तु तथापि तत् न अभवत्" इति गुरप्रीतः स्वस्य एक्स-हन्डल-मध्ये एकस्मिन् पोस्ट्-मध्ये अवदत्।

"श्वः दुर्भाग्यपूर्णं परिणामं समीकरणस्य घटना च एकः पाठः अस्ति यत् यत्र वयं गन्तुम् इच्छामः तत्र भवतः केवलं हुकस्य आवश्यकता नास्ति अपितु भ्रष्टस्य अपि आवश्यकता वर्तते। कोऽपि अस्मान् किमपि न समर्पयिष्यति, अस्माभिः तत् ग्रहीतव्यम्! सः स्वस्य टिप्पणीनां सन्दर्भं विस्तरेण न दत्तवान् ।

गुरुवासरे साल्टलेक्-क्रीडाङ्गणे कुवैत-विरुद्धे अन्तिमे मेलने ताबीजस्य सुनील-क्षेत्री-इत्यस्य निवृत्तेः अनन्तरं गुरप्रीतेन कप्तानपदं स्वीकृतम्।

गुरप्रीतः अग्रे गत्वा प्रशंसकानां अचञ्चलसमर्थनस्य धन्यवादं कृतवान्, प्रतिज्ञां कृतवान् यत् दलं तेषां गौरवं कर्तुं निरन्तरं प्रयतते इति।

"अस्मिन् अभियाने ये जनाः अस्मान् निम्न-उच्चैः अपि समर्थनं कृतवन्तः, तेषां सर्वेषां कृते धन्यवादः, वयं भवतः शृणोमः, भवन्तं च गर्वितं करिष्यामः" इति सः अजोडत्।

गुरप्रीतः यदा कन्दुकः रेखायाः उपरि गत्वा क्रीडायाः बहिः गतः तदा वस्तुनां स्थूलतायां आसीत् ।

भारतीयदलस्य भयङ्करं दक्षिणकोरियादेशस्य मैच-अधिकारिणः -- रेफरी किम वुसुङ्ग्, काङ्ग डोङ्गो, चेओन् जिन्ही च -- तस्य पूर्णतया अवहेलनां कृत्वा नाटकं निरन्तरं कर्तुं अनुमतिं दत्तवन्तः

फलतः अल्हाश्मी मोहिआल्डिन् गुरप्रीतस्य ग्रहणात् कन्दुकं पुनः आकर्षितवान् ततः पूर्वं यूसुफ आयमनः कन्दुकं जालपुटे मार्गदर्शनं कृतवान् ।

VAR नास्ति इति कारणेन भारतस्य विरोधाः व्यर्थाः अभवन् । तया कतारस्य कृते मेजः परिवर्तितः यः ८५ तमे मिनिट् मध्ये अहमद अल रावी इत्यस्य स्वच्छगोलेन विजेतारं कृतवान् ।

एवं कतारदेशः अन्तिम-१८-समाप्ति-समूह-ए-टॉपर्-मध्ये प्रगतिम् अकरोत्, कुवैत-देशः तु स्वगृहे अफगानिस्तान-विरुद्धं विजयं प्राप्य द्वितीयस्थानं प्राप्तवान् ।