नवीदिल्ली [भारत], केन्सिङ्गटन-ओवल-स्थले भारत-दक्षिण-आफ्रिका-योः मध्ये टी-२० विश्वकप-२०२४-क्रीडायाः अन्तिम-क्रीडायाः पूर्वं पूर्व-क्रिकेट्-क्रीडकः मोहम्मद-कैफः अवदत् यत् ताबीज-बल्लेबाजः विराट् कोहली-महोदयस्य नायकस्य भवितुं महती अवसरः अस्ति

३५ वर्षीयः अयं खिलाडी सद्यः समाप्तस्य इण्डियन प्रीमियरलीग् (IPL) २०२४ इत्यस्मिन् महान् धावनस्य अनन्तरं प्रचलति टी-२० विश्वकप २०२४ इत्यस्मिन् मन्दं प्रदर्शनं प्रदर्शितवान् ।कोहली इत्यनेन १०.७१ इति औसतेन ७५ रनाः प्राप्ताः the Men in Blue इति । परन्तु विराट् कोहली आईपीएल २०२४ मध्ये सर्वाधिकं रन-स्कोररः आसीत्, सः ७४१ रनस्य स्कोरं कृतवान् ।

कैफः स्वस्य आधिकारिक-एक्स-अकाउण्ट्-मध्ये एकं भिडियो साझां कृतवान् यत्र सः सूचितवान् यत् २०११ तमे वर्षे एकदिवसीय-विश्वकप-क्रीडायां एम.एस.धोनी-इत्यपि फॉर्मात् बहिः आसीत् किन्तु अन्तिम-क्रीडायां ९१-रन-नॉक-क्रीडां कृतवान्

"महेन्द्रसिंह धोनी २०११ तमस्य वर्षस्य एकदिवसीयविश्वकप-क्रीडायां फॉर्मात् बहिः आसीत् । सः अन्तिम-क्रीडायां ९१ रनस्य अपराजितः नक् कृतवान् । कुलसेकरस्य उपरि तस्य षड्-ओवर-लॉन्ग्-ऑन्, सर्वेषां मनसि उत्कीर्णः अस्ति । अतः एव अहं मन्ये विराट् कोहली इत्यस्य... नायकः भवितुं महान् अवसरः" इति कैफः अवदत्।

पूर्वक्रिकेट्-क्रीडकः एडेन्-उद्यान-स्थले २०२३ तमस्य वर्षस्य एकदिवसीय-विश्वकप-क्रीडायां कोहली-महोदयस्य शतकस्य विषये अपि कथितवान् ।

"सः अवश्यं विस्मर्तव्यः यत् सः दुर्बलरूपेण अस्ति। सः एकं शतकं मारितवान् यदा भारतं अन्तिमे समये एडेन् गार्डन्स् इत्यत्र एकदिवसीयविश्वकप-क्रीडायां दक्षिण-आफ्रिका-देशेन सह क्रीडति स्म। तस्मिन् दिने सः तेजस्वी आसीत्, अतीव सुन्दरं च क्रीडति स्म, परन्तु तस्मिन् दिने सः स्लोग् न कुर्वन् आसीत् किन्तु सम्यक् क्रिकेट्-शॉट्-सहितं योग्यतानुसारं कन्दुकं क्रीडति स्म” इति सः अपि अवदत् ।

विराट् कोहली इत्यनेन स्मर्तव्यं यत् धोनी इत्यस्य अपि २०११ तमे वर्षे महान् विश्वकपः नासीत् किन्तु सः अन्तिमपक्षे रूपं प्राप्तवान् । लघु सुझावः - सः स्लोग् कर्तुं अति उत्तमः क्रीडकः अस्ति, सः योग्यतानुसारं कन्दुकं क्रीडितुं शक्नोति, कस्यापि गेन्दबाजी-आक्रमणस्य उपरि आधिपत्यं कर्तुं च शक्नोति । pic.twitter.com/OumwDIO7nP

मोहम्मद कैफ (@MohammadKaif) 28 जून, 2024

शनिवासरे बार्बाडोस्-नगरस्य केन्सिङ्गटन्-ओवल-स्थले टी-२०-विश्वकप-२०२४-क्रीडायाः अन्तिम-क्रीडायां दक्षिण-आफ्रिका-क्लबस्य विरुद्धं मेन-ब्लू-क्लबस्य क्रीडा भविष्यति ।

स्पर्धायां द्वयोः दलयोः विपरीतधावनं जातम् अस्ति । रोहितशर्मा-नेतृत्वेन प्रत्येकं पक्षे वर्चस्वं वर्तते यत् ते प्रतियोगितायां सम्मुखीकृतवन्तः, यत्र आस्ट्रेलिया, पाकिस्तान, इङ्ग्लैण्ड् इत्यादयः भारीभाराः सन्ति

यदा तु प्रोटिया-क्लबः बहुवारं अन्तिमपर्यन्तं गन्तुं मार्गे संकीर्ण-अन्तरेण पलायितः अस्ति । बाङ्गलादेशः नेपालः च समूहपदे स्वधनार्थं धावनं दत्तवन्तौ । सह-आयोजकानाम् वेस्ट् इन्डीज-विरुद्धं सुपर ८-क्रीडायाः अन्तिमे क्रीडने ते १२३ इति संशोधितं लक्ष्यं अनुसृत्य प्रायः स्वस्य निर्गमनं मुद्रितवन्तः ।