ब्रिजटाउन [बार्बाडोस्], भारतस्य उद्घाटनयुगलं विराट् कोहली, कप्तानः रोहितशर्मा च टी-२० विश्वकप-क्रीडायां धावनं समाप्तवन्तः यतः ते शनिवासरे दक्षिण-आफ्रिका-विरुद्धं टी-२० विश्वकप-अन्तिम-क्रीडायां शनिवासरे केन्सिङ्गटन-ओवल-क्रीडायां पुनः क्लिक् कर्तुं असफलाः अभवन्

अष्टसु मेलनेषु अयं दृढः बल्लेबाजीयुगलः १६.६२५ औसतेन १३३ धावनाङ्कान् संग्रहीतुं समर्थः अभवत् । न्यूयॉर्क-नगरस्य कपटपूर्णे पृष्ठे बोर्ड्-उपरि धावनं स्थापयितुं असफलतायाः अनन्तरं वेस्ट्-इण्डीज्-देशे अपि तेषां बल्लेबाजी-दुःखाः निरन्तरं भवन्ति स्म ।

सम्पूर्णे स्पर्धायां एकवारं ५० धावनस्य चिह्नं लङ्घयितुं एतौ द्वौ असफलौ अभवताम् । समूहचरणस्य समये न्यूयॉर्कनगरे क्रीडन् एतौ द्वौ त्रयाणां मेलनानां मध्ये ३५ धावनाङ्कान् बोर्ड्-मध्ये स्थापयितुं समर्थौ अभवताम् ।

कैरिबियन-देशे चतुर्वारं भारतस्य कृते उद्घाटनं कृत्वा ८७ धावनाङ्कं प्राप्तुं सफलम् अभवत् । तेषां ३९ रनस्य सर्वोच्चसाझेदारी सुपर ८ चरणे बाङ्गलादेशस्य विरुद्धं अभवत् ।

दक्षिण आफ्रिकादेशस्य उग्रस्य गेन्दबाजीपङ्क्तिस्य विरुद्धं प्रभावशालीं स्थापनं कृत्वा अतीतं प्रक्षालितुं तेषां एकः अन्तिमः अवसरः आसीत् ।

अन्तिमपक्षे भारतेन टॉस् जित्वा बल्लेबाजीं कर्तुं चयनं कृत्वा केवलं १.३ ओवरेषु २३ रनपर्यन्तं दौडं कृत्वा महतीं स्कोरं स्थापयितुं सम्यक् सज्जं दृश्यते स्म

परन्तु केशवमहाराजः ९(५) इति स्कोरेन फार्म-मध्ये स्थितं बल्लेबाजं रोहितं निष्कास्य भारतस्य पक्षान् अपहृतवान् । भारतीयः कप्तानः स्वीप् शॉट् इत्यनेन सीमां अन्वेष्टुं प्रयतमानोऽपि सर्वं सम्यक् कृतवान् परन्तु सः तत् अधः स्थापयितुं असफलः अभवत् । कन्दुकः सीधा हेनरिच् क्लासेन् इत्यस्य हस्ते पतितः । टी-२० विश्वकप-क्रीडायां उद्घाटनयुग्मरूपेण अन्तिमे आउटिङ्ग्-क्रीडायां रोहित-कोहली-योः द्वयोः भारतस्य कृते २३ रनस्य निर्माणं कृतम् ।

रोहितस्य निष्कासनस्य अभावेऽपि कोहली उपान्तिम-ओवरपर्यन्तं कम्पोज्ड्-नोक्-क्रीडां कृतवान् ।

४८ प्रसवेषु अर्धशतकं कृत्वा बल्लेबाजीं उत्थापयित्वा कोहली अन्तिमत्रिषु ओवरेषु गतिं कर्तुं आरब्धवान् । सः १८ तमे ओवरे कागिसो रबाडा इत्यस्य प्रथमे कन्दुकस्य उपरि उच्छ्रितं षट् कृत्वा कन्दुकं कक्षायां प्रक्षेप्य स्वरं स्थापितवान् ।

अग्रिमे प्रसवस्य द्रुतद्वयं तदनन्तरं चतुर्णां कृते वेष्टनं अन्वेष्टुं क्लासिकपुल् शॉट् अभवत् । सः कन्दुकं षड्-पर्यन्तं स्टैण्ड्-मध्ये धूमपानं कृत्वा अप्रयत्नेन चतुर्णां कृते वेष्टनं प्राप्य अग्रिमे ओवरे ७६(५९) इति स्कोरेन पुनः डगआउट्-पर्यन्तं गतः तस्य प्रयत्नेन भारतं १७६/७ इति स्कोरं प्राप्तवान् ।