मध्यरात्रेः अनन्तरं एव एषा घटना प्यूब्लो-मण्डलस्य लेक-प्युब्लो-राज्य-उद्यानस्य सेल्बोर्ड-बीच-क्षेत्रे अभवत्, यत्र एकस्मात् जलबन्धात् न दूरं, यत्र एकः समूहः तटतः मत्स्यं गृह्णाति स्म इति कोलोराडो-उद्यान-वन्यजीव-संस्थायाः सूचना अस्ति, यत् राज्य-उद्यान-व्यवस्थां प्रबन्धयति, तथा च पश्चिमराज्यस्य वन्यजीवाः ।

कोलोराडो पार्क्स् एण्ड् वन्यजीवाः शुक्रवासरे स्थानीयसमये प्रातः १२:४५ वादने सहायतायाः आह्वानं प्राप्तवन्तः, तत्क्षणमेव प्रतिक्रियां दत्तवन्तः इति एजन्सी एकस्मिन् वार्ताविज्ञप्तौ उक्तवती, प्रतिक्रियादातृभिः अधिकारिभिः द्वौ पीडितौ प्राप्तौ यथा सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

साक्षिणः सूचितवन्तः यत् बन्दुकधारी घटनास्थलात् पलायितवान्, प्यूब्लो काउण्टी कोरोनरः च शवानां अभिरक्षणं कृतवान्, मृत्युकारणं निर्धारयितुं शवपरीक्षां करिष्यति इति वार्तावक्तव्ये उक्तम्।

"अस्मिन् समये उद्याने अतिथिभ्यः कोऽपि खतरा नास्ति इति वयं मन्यामहे" इति प्युब्लो-सरोवरस्य उद्यानप्रबन्धकः जो स्टैड्टरमैन् अवदत् ।

सः अपि अवदत् यत् एतावता कोऽपि शङ्कितः निग्रहे नास्ति।

अधिकारिणः अवदन् यत् उद्यानं, तस्य शिबिरस्थानानि, मरीना-स्थानानि च उद्घाटितानि एव सन्ति, परन्तु प्रचलति अन्वेषणस्य कारणेन सेलबोर्ड-समुद्रतटः, तस्य परितः जलं च अनिश्चितकालं यावत् बन्दं भविष्यति।