कोलकाता, पश्चिमबङ्गदेशे परिधाननिर्मातृणां व्यापारिणां च एकेन निकायेन गुरुवासरे उक्तं यत् त्रिदिवसीयस्य बी टू बी एक्स्पो मध्ये थोकव्यवहारद्वारा एकसहस्रकोटिरूप्यकाणां व्यापारः भवति।

पश्चिमबङ्गस्य परिधाननिर्मातृविक्रेतृसङ्घस्य अध्यक्षः हरिकिशनराथी इत्यनेन उक्तं यत्, ३ जुलै दिनाङ्के समाप्तस्य ५६ तमे परिधानक्रेतृविक्रेता-समागमस्य व्यापार-व्यापार-प्रदर्शने च ९५० तः अधिकानां राष्ट्रिय-अन्तर्राष्ट्रीय-ब्राण्ड्-समूहानां सहभागिता, २५०० तः अधिकानां आगन्तुकानां पञ्जीकरणं च अभवत् .

"अस्मिन् उद्योगे सम्प्रति प्रत्यक्षतया परोक्षतया वा ५५ लक्षाधिकाः जनाः कार्यरताः सन्ति, येन एषः विश्वस्य बृहत्तमेषु अन्यतमः अस्ति । ९५० घरेलु-अन्तर्राष्ट्रीय-ब्राण्ड्-समूहाः भागं गृहीत्वा अनुमानतः १,००० कोटिरूप्यकाणां वाणिज्यिकसौदाः कृताः" इति राठी अवदत्

अस्याः प्रदर्शन्याः क्षेत्रे परिधान-उद्योगे प्राचीनतमः कार्यक्रमः इति स्वीकृता ।