कोलकाता, नगरस्य परिवहनजाले कोलकातामेट्रो इत्यस्य महत्त्वपूर्णभूमिकायाः ​​स्वीकृत्य राष्ट्रियविज्ञानसङ्ग्रहालयपरिषदः अन्तर्गतं बिर्ला औद्योगिकप्रौद्योगिकीसंग्रहालयः (BITM) आगामिपरिवहनक्षेत्रे नगरे भूमिगतजनपारगमनस्य क्रमिकविकासं दर्शयिष्यति गैलरी।

अन्तर्राष्ट्रीयसङ्ग्रहालय एक्स्पो इत्यस्य भागरूपेण मे १८ दिनाङ्के उद्घाटयितुं निर्धारितः, th gallery transportatio प्रणालीनां वैश्विकप्रगतेः अन्वेषणं प्रदास्यति।

मनोहर डायोरामाद्वारा प्रदर्शनीषु चक्रस्य आविष्कारात् आधुनिकविद्युत्वाहनपर्यन्तं हुमासभ्यतायाः यात्रायाः कथनं भविष्यति।

संग्रहालयस्य भूतलस्य उपरि स्थितस्य आगन्तुकानां विस्तृतलघु-3-D-माडलस्य अन्वेषणस्य अवसरः भविष्यति, यत्र कोलकाता-नगरस्य जलान्तर-मेट्रो-प्रणाल्याः चित्रणं च अस्ति, यत् गत-फेब्रुवरी-मासे कार्यं आरब्धवान् Anothe प्रदर्शनी भूमिगतमेट्रोस्थानकानां विभिन्नस्तरं पृष्ठीयसंरचनायाः प्रदर्शनं करिष्यति।

बीआईटीएम-निदेशकः एस.चौधुरी इत्यनेन छात्राणां, शिक्षकाणां, विज्ञान-उत्साहिनां शोधकर्तृणां, मेट्रो-यात्रिकाणां च सम्भाव्य-लाभान् प्रकाशयन् गैलरी-शैक्षिक-मूल्ये बलं दत्तम्

विसर्जनात्मकस्य अनुभवस्य भागरूपेण आगन्तुकानां कोलकातमेट्रोतः पुरातनटिकटं, टोकनं, स्मार्टकार्डं च इत्यादीनां ऐतिहासिककलाकृतीनां प्रतिस्पर्धां कर्तुं अवसरः भविष्यति, ये निर्गमनद्वारस्य समीपे प्रदर्शिताः सन्ति।

१९८४ तमे वर्षे आरम्भात् कोलकातामेट्रो-संस्थायाः विस्तारः अभवत् यत् दक्षिणेश्वर-न्यू-गरिया, साल्ट-लेक्-सेक्टर्-वी-सील्डाह, हावरा-मैदान-एस्प्लानेड्, न्यू-गरिया-रूबी-क्रॉसिंग् च इति चत्वारि प्रमुखाणि खण्डानि सन्ति