कोलकाता, कोलकाता-नगरस्य परितः क्षेत्रेषु च ई-रिक्शाः, लोकप्रियाः 'टोटो' इति नाम्ना प्रसिद्धाः, बैटरी-पट्टे-माडलस्य रोलिन्-आउट्-सहितं लिथियम-आयन-बैटरी-द्वारा चालयितुं निश्चिताः इति रविवासरे अधिकारिणः अवदन्।

न्यूरॉन् एनर्जी, एकः लिथियम-आयन बैटरी निर्माता, उर्जा मोबिलिट् इत्यनेन सह हस्तं मिलित्वा लीजिंग मॉडलस्य अग्रणी अस्ति यत् अद्यावधि केवलं th business-to-business EV क्षेत्रे एव श्रुतम् इति ते अवदन्।

"वयं बङ्गालात् एतां यात्रां किक-स्टार्टं कुर्मः, अस्माकं वित्तपोषणसाझेदार उर्जा मोबिलिटी इत्यनेन सह लीज-माडलेन ई-रिक्शा-इत्यस्य कृते लिथियम-आयन-बैटरी-प्रदानं कुर्मः। अस्माकं दृष्टिः शीघ्रमेव अन्येषु विपण्येषु विस्तारं कर्तुं निश्चितम् अस्ति" इति प्रतीक-कमदारः मुख्यकार्यकारी अवदत् न्यूरॉन ऊर्जा के सहसंस्थापक।

एतेन ई-रिक्शाः सशक्ताः भविष्यन्ति, यत्र जीपीएस-सक्षम-लिथियम-आयन-बैटरी-सहिताः, कोलकाता-मार्गेषु जिप्पिन्-इत्येतत् इति सः अवदत्।

"वयं मिलित्वा अस्मिन् राज्ये महत्त्वपूर्णसङ्ख्यायाः सह देशे ५० लक्षं ई-रिक्शा-वाहनानां बेडान् लक्ष्यं कुर्मः, यस्य उद्देश्यं भवति यत् पुरातन-सीसा-अम्ल-बैटरी-इत्यस्य स्थाने पट्टे-प्रतिरूपेण आधुनिक-कुशल-पर्यावरण-अनुकूल-विकल्पैः प्रतिस्थापनं करणीयम्" इति सः उक्तवान्‌।

उपयोक्तृणां कृते पट्टेदारी Th सम्पत्तिं विना पे-प्रति-उपयोगरूपेण ईएमआई-देयता इव भवति ।

लिथियम-आयन-बैटरी अपि दीर्घकालं यावत् तस्य स्थायित्वस्य कारणेन व्यय-प्रभावी भवति परन्तु प्रवेश-मूल्यं अद्यापि लीड-एसी-बैटरी-इत्यस्य न्यूनातिन्यूनं द्विगुणं भवति इति सः अवदत्।

लीजिंग मॉडल् इत्यस्मिन् सुरक्षाचिन्तानां विषये पृष्टः अधिकारी अवदत् यत् th बैटरी GPS tracking इत्यनेन सुसज्जिताः सन्ति तथा च battery pack इत्येतत् दूरस्थरूपेण निष्क्रियं कर्तुं प्रावधानं च अस्ति।

लिथियम-आयन-बैटरी-प्रति परिवर्तनं केवलं प्रौद्योगिकी-उन्नयनं न भवति तथा च सीस-एसी-बैटरी-सम्बद्धस्य वर्धमानस्य पर्यावरण-चिन्तायाः प्रतिक्रिया इति कामदारः अवदत् |.

दिल्लीसर्वकारेण पूर्वमेव तेषां ई-रिक्शा-प्रयोगे प्रतिबन्धं कृत्वा स्थापनं कृतम् अस्ति ।

सामरिकगठबन्धनस्य अन्तर्गतं उर्जा मोबिलिटी न्यूरॉन् ऊर्जातः प्रत्यक्षतया बैटरीक्रयणं करिष्यति, अधिकृतवितरकाणां विस्तृतजालस्य माध्यमेन बेडाकम्पनीभ्यः व्यक्तिगतईवीस्वामिभ्यः च पट्टे ददाति।

“अस्माकं सम्पत्ति-प्रकाश-प्रतिरूपं विद्युत्वाहनस्वामिनः कृते लचीलतां सुलभतां च प्रतिज्ञायते । केवलं ४५०० रुप्यकाणां मासिकपट्टिकाभाडायाः, त्रिवर्षीयसन्धिना च वयं सर्वेषां कृते हरितपरिवहनं सुलभं कुर्मः” इति उर्जा मोबिलिटी इत्यस्य मुख्यकार्यकारी पङ्का चोपड़ा अवदत्।

पश्चिमबङ्गदेशः भारतस्य ई-त्रिचक्रीयवाहननिर्माणकेन्द्रं मन्यते यस्य भागः प्रायः १५ प्रतिशतं भवति तथा च राज्यस्य सर्वेषां ईवी-उत्पादानाम् १२ प्रतिशताधिकं भागः अस्ति

न्यूरोन् एनर्जी इत्यस्य सहसंस्थापकः राजशाहः अवदत् यत् तेषां रहस्यं द्रुतगत्या परिवर्तनसमयेन सह अनुकूलितसमाधानं प्रदातुं क्षमता अभवत्, येन विक्रयस्य निरन्तरं वृद्धिः भवति।

कामदारः आर्थिकपक्षे प्रकाशं प्रसारितवान्, लिथियम-io बैटरी-मूल्यं प्रति किलोवाटघण्टां १४० अमेरिकी-डॉलर्-मूल्यकं शिखरात् अधिकं किफायती अमेरिकी-८०-८५ यावत् न्यूनीकृतम् इति टिप्पणीं कृतवान्, निकटभविष्यत्काले मूल्यस्य स्थिरतायाः अपेक्षा अस्ति