नवीदिल्ली, वाणिज्यिककोयलाखानस्य नीलामस्य दशमचरणस्य बोलीपूर्वसभायां उद्योगस्य शताधिकाः प्रतिनिधिभिः भागः गृहीतः इति शुक्रवासरे सर्वकारेण उक्तम्।

गतमासे आरब्धस्य नीलामस्य १० तमे दौरस्य ६७ अङ्गारखण्डाः सर्वकारेण विक्रयणार्थं स्थापिताः।

आधिकारिकवक्तव्ये उक्तं यत्, "कोयलामन्त्रालयेन अतिरिक्तसचिवस्य नामाङ्कितप्राधिकरणस्य एम नगराजुस्य अध्यक्षतायां वाणिज्यिककोयलाखानस्य नीलामस्य १० तमे दौरस्य बोलीपूर्वसभा कृता, यस्याः आरम्भः २०२४ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के ६७ कोयलाखानानां प्रस्तावेन अभवत्

नीलामप्रक्रियायाः विषये विस्तृतं प्रस्तुतिः लेनदेनसल्लाहकारः एसबीआई कैपिटल मार्केट्स् लिमिटेड् इत्यनेन कृता, अपरं तु तकनीकीसल्लाहकारेन सीएमपीडीआईएल इत्यनेन राजस्वसाझेदारी आधारेण अस्मिन् खण्डे प्रस्तावितानां खानिनां विषये दत्तम्।

अस्य नीलामस्य भागस्य बोलीनियततिथिः अगस्तमासस्य २७ दिनाङ्कः अस्ति।

वाणिज्यिककोयलाखण्डनिलामस्य आरम्भः प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन २०२० तमस्य वर्षस्य जूनमासे अभवत् ।

ततः परं विगतनवपरिक्रमेषु अङ्गारमन्त्रालयेन २५६ मेट्रिकटनस्य शिखर-रेटेड्-क्षमतायुक्ताः १०७ अङ्गार-खण्डाः सफलतया नीलामिताः सन्ति । एतावता ११ वाणिज्यिक अङ्गारखण्डाः कार्यान्विताः सन्ति ।