नेमार जूनियरः चोटकारणात् गणे नास्ति इति कारणतः पक्षस्य नेतृत्वस्य दबावः विनिसियस् जूनियर इत्यस्य उपरि पतति यः २३ वर्षीयः पक्षस्य सर्वाधिकं अनुभवी अग्रेसरः अस्ति ब्राजीलस्य मुख्यप्रशिक्षकः, डोरिवाल जूनियरः १७ वर्षीयस्य एण्ड्रिक् इत्यस्य कृते रियल मेड्रिड्-विङ्गरं उद्धर्तुं साहसिकं निर्णयं कृत्वा तस्य कदमस्य पृष्ठतः कारणं प्रकटितवान्

“वयं विनिं पार्श्वे स्थापयामः , वयं असफलाः अभवम। वयं तं अन्तः स्थापयामः, वयम् अपि मार्गं न प्राप्नुमः, सः अतीव सुचिह्नितः आसीत् । वयं अतीव उत्तमं नाटकस्य खण्डं प्रस्तुतवन्तः आसन्। अस्माभिः भागाः परिवर्तयितव्याः आसन्। वयं अनेकविकल्पान् प्रयत्नम् अकरोम, अनेकाः परिस्थितयः निर्मिताः, अन्तिमपक्षे वयं सफलाः न अभवमः” इति डोरिवालः क्रीडायाः अनन्तरं संवाददातृभ्यः अवदत् ।

ब्राजील्-देशः आरम्भात् अन्ते यावत् क्रीडायाः आधिपत्यं कृतवान्, कोस्टा रिका-देशस्य २६% स्वामित्वस्य तुलने ७४% कब्जा आसीत् । सेलेकाओ-क्लबस्य अपि १९ शॉट्-आदयः आसीत् किन्तु केवलं त्रीणि एव लक्ष्ये स्थापयितुं समर्थाः अभवन् । ब्राजीलस्य दुःखानि प्रथमे अर्धे अस्वीकृतेन गोलेन अपि वर्धितानि यतः मार्किन्होस् इत्यस्य शिरः गोलं दीर्घकालं यावत् वीएआर-समीक्षायाः अनन्तरं संकीर्ण-अन्तरेण सः आफ्साइड् इति मन्यते स्म

ब्राजीलस्य कोपा अमेरिका-क्रीडायाः निर्माणं नकारात्मकतायाः परिपूर्णम् अस्ति यत्र प्रशंसकाः, पण्डिताः, पूर्वक्रीडकाः च सर्वे ब्राजीलस्य युवानां दलस्य आलोचनां कुर्वन्ति ये अद्यावधि अन्तर्राष्ट्रीय-प्रवासेषु प्रभावं कर्तुं असफलाः अभवन् |. विजयस्य अभ्यस्ताः सेलेकाओ-जनाः विगत-१७ वर्षेषु (२०१९) केवलं एकं कोपा-अमेरिका-ट्रॉफीं प्राप्तवन्तः ।

२९ जून (IST) दिनाङ्के पाराग्वेविरुद्धं द्वितीयक्रीडायां पुनः उच्छ्वासं कर्तुं आशास्ति ।