एनआरजी-क्रीडाङ्गणे २४ तमे मिनिट्-मध्ये मुनोज्-क्लबं कैफेटेरोस्-क्लबं अग्रे कृतवान् यदा सः वामपक्षतः जेम्स्-रोड्रिग्जस्य क्रॉस्-पश्चात् दूरस्थे स्तम्भे गृहं गत्वा शिथिल-रक्षणस्य पूंजीकृतवान्

लेर्मा सेट्-पिस्-तः अन्यस्य रोड्रीग्जस्य प्रसवस्य अनन्तरं अर्धसमयस्य स्ट्रोक्-मध्ये गृहं प्रति शिरः न्यस्य लेर्मा-इत्यनेन लाभः दुगुणः कृतः इति सिन्हुआ-पत्रिकायाः ​​समाचारः।

गारानी-दलः बृहत्कालं यावत् कब्जां त्यक्त्वा प्रसन्नाः आसन् यतः ते निम्नरेखायाः रक्षणं कृत्वा प्रतिआक्रमणे कोलम्बिया-देशं प्रहारं कर्तुं प्रयतन्ते स्म ।

ते ६९ तमे मिनिट् मध्ये ब्राइटन्-नगरस्य अग्रेसरस्य जुलिओ एन्सिसो इत्यस्य सौजन्येन घातं न्यूनीकृतवन्तः, यः रेमोन् सोसा इत्यस्य क्रॉस् अनुसृत्य निकटपरिधितः वॉली-क्रीडां गृहं पातितवान्

परन्तु कैफेटेरोस्-क्लबः क्रमशः नवमं विजयं सुरक्षितं कृत्वा प्रबन्धकस्य नेस्टोर् लोरेन्जो इत्यस्य नेतृत्वे अपराजित-धावनं २१ मेलनानि यावत् विस्तारितवान् ।

क्रिस्टल् पैलेस्-क्लबस्य मध्यक्षेत्रस्य लेर्मा-क्रीडायाः अनन्तरं पत्रकारैः सह उक्तवान् यत्, “अहं प्रसन्नः अस्मि यत् अहं दलस्य साहाय्यं कर्तुं समर्थः अस्मि, भवेत् तत् रक्षणं वा गोल-करणं वा।

"वयं जानीमः यत् पराग्वेदेशः कठिनपरीक्षा भविष्यति तथा च एतत् सिद्धम् अभवत्। परन्तु कथं दुःखं भोक्तुं शक्यते इति ज्ञात्वा अद्यापि त्रीणि अंकाः प्राप्तुं महत्त्वपूर्णम्, यत् वयं कर्तुं समर्थाः अभवम।

कोलम्बिया शुक्रवासरे फीनिक्सनगरे अग्रिमे मेलने कोस्टा रिकादेशेन सह मेलनं करिष्यति, तस्मिन् एव दिने पाराग्वेदेशः लासवेगास्नगरे ब्राजीलदेशस्य सामना करिष्यति।