नवीदिल्ली, अनुभवी जालशूटर श्रेयसीसिंहः शुक्रवासरे पेरिस् ओलम्पिकस्य अन्तिम-२१ सदस्यीयभारतीयशूटिंग्-दले कोटा-अदला-बदलीयाः अनन्तरं समाविष्टः, यस्य कृते क्रीडायाः वैश्विकशासकनिकायस्य आईएसएसएफ-संस्थायाः अनुमोदनस्य आवश्यकता आसीत्

भारतीयराष्ट्रीयराइफलसङ्घः अन्तर्राष्ट्रीयशूटिंगक्रीडासङ्घस्य (ISSF) अनुमतिं प्राप्य एतां घोषणां कृतवान्, यत् एनआरएआइ-संस्थायाः कोटा-अदला-बदलीयाः अनुरोधं स्वीकृतवान्

यतः मनुभाकरः वायुपिस्तौल-क्रीडापिस्तौलयोः शीर्षस्थाने अभवत्, तस्मात् कोटास्थानेषु एकं महिलाजालशूटरं प्रति अदला-बदली अभवत्, येन श्रेयासी-महोदयस्य दलस्य समावेशः अभवत्

भाजपायाः सक्रियराजनेत्री अपि बिहारविधानसभायां जमुईनिर्वाचनक्षेत्रस्य प्रतिनिधित्वं कुर्वती ३२ वर्षीयः महिला राजेश्वरीकुमारी इत्यनेन सह महिलाजालकार्यक्रमे आरम्भं करिष्यति।

"अस्माभिः आईएसएसएफ-संस्थायाः अनुरोधः कृतः आसीत् यत् १० मीटर् वायुपिस्तौलमहिलानां कृते एकं कोटास्थानं परिवर्त्य महिलानां फसौ स्थापयितुं तेभ्यः पत्राचारः प्राप्तः यत् एतत् स्वीकृतम् इति" इति कृ. सुल्तान सिंह, एनआरएआई के महासचिव।

"फलतः श्रेयसीसिंहः अधुना प्रकाशितानां २० नामानां मूलसूचौ सम्मिलितः अस्ति तथा च अस्माकं महिलाजालस्पर्धायां द्वयोः आरम्भयोः पूर्णकोटा भविष्यति" इति सः अजोडत्।

अधुना अस्मिन् दलस्य सदस्याः राइफलस्य अष्टौ, पिस्तौलस्य सप्त, शॉट्-गन-अनुशासनस्य षट् सदस्याः सन्ति ।

मिश्रितकार्यक्रमाः सहितं चतुर्वार्षिकक्रीडाविलासस्य २८ आरम्भाः भविष्यन्ति, यत् फ्रांसराजधानीयां २६ जुलैतः अगस्तमासस्य ११ पर्यन्तं भविष्यति।

अन्तिमवारं भारतीयशूटरैः ओलम्पिकपदकानि प्रदत्तानि २०१२ तमे वर्षे लण्डन्-क्रीडायां विजयकुमारः (रजतपदकं) गगननारङ्गं च (कांस्यपदकं) मञ्चे समाप्तवन्तौ एतत् २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां अभिनव-विन्द्रस्य ऐतिहासिक-स्वर्ण-विजेत-प्रयासस्य अनन्तरम् आसीत् ।