कोटा (राजस्थान), अत्र बहुमहल अपार्टमेण्टे प्रायः ४५ निमेषान् यावत् लिफ्टमध्ये अटन् ४३ वर्षीयायाः गृहसेविका उद्धारकार्यक्रमस्य समये भवनस्य तृतीयतलात् तहखाने पतित्वा मृता इति पुलिसेन उक्तम् .

पुलिसैः दोषपूर्णहत्यायाः प्रकरणं कृत्वा शुक्रवासरे प्रातःकाले, घटनायाः एकदिनानन्तरं शवः तस्याः परिवारजनेभ्यः समर्पितः।

मृता महिला रुक्मनिबाई (४३) इति नगरस्य आरके पुरम थानासीमा अन्तर्गत श्यामनगरनिवासी इति ज्ञाता।

गुरुवासरे अपराह्णे यदा गृहसेविका गृहं प्रत्यागच्छति स्म तदा सा विद्युत्प्रदायस्य विफलतायाः कारणेन भवनस्य लिफ्ट् मध्ये अटति स्म। तस्मिन् एव तलस्य केचन स्त्रियः तस्याः साहाय्यार्थं क्रन्दनं श्रुत्वा तां उद्धारयितुं धावितवन्तः ।

गृहसेविका महिलाभिः उद्धारकार्यक्रमे सन्तुलनं त्यक्त्वा वर्षाजलपूर्णे तहखाने पतिता । सा तत्क्षणमेव तहखानात् बहिः आकृष्य चिकित्सालयं प्रेषिता, तत्र वैद्याः तां मृता आनीता इति घोषितवन्तः ।

मृतकस्य परिवारजनाः ज्ञातिभिः च अपार्टमेण्टस्य स्वामिनः लापरवाही इति आरोपं कृत्वा शुक्रवासरे प्रातः आरके पुरमपुलिसस्थाने शवस्य सह प्रदर्शनं कुर्वन् मौद्रिकक्षतिपूर्तिं आग्रहं कृतवन्तः। परन्तु ते सर्वकारीयमान्यतानुसारं क्षतिपूर्तिस्य आश्वासनानन्तरं अन्तिमसंस्कारार्थं शरीरं नेतुम् सहमताः अभवन् ।

अपार्टमेण्ट् भवनस्य महेशकुमारः, विनोदकुमारः, पवनकुमारः च इति त्रयाणां स्वामिनः विरुद्धं पुलिसेन दोषपूर्णहत्यायाः प्रकरणं दाखिलम् इति डीएसपी मनीषशर्मा अवदत्।