नवीदिल्ली, कोटक म्यूचुअल् फण्ड् इत्यनेन चतुर्मासानां अन्तरालस्य अनन्तरं अस्मिन् मंगलवासरात् आरभ्य स्वस्य लघु-कैप-निधिषु सदस्यतां पुनः आरब्धम्।

एमएफ इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासे लघु-कैप-शेयर-मूल्यानां महती वृद्धिः कृत्वा स्वस्य लघु-कैप-निधिषु एकमुष्टि-निवेशं प्रतिबन्धितम् आसीत् । अपि च, अपूर्वप्रवाहेन चालितमूल्याङ्कनस्य तीव्रवृद्ध्या अनेकनिधिगृहेषु एतादृशेषु निधिषु सीमितप्रवाहः भवति

कोटक म्यूचुअल् फण्ड् इत्यनेन उक्तं यत्, "वयं कोटक-स्मॉल-कैप्-कोषे यूनिट्-सदस्यतां पुनः आरभामः, यत् जुलै-मासस्य २ दिनाङ्कात् प्रभावी भवति। भारतस्य निर्वाचनानां परितः राजनैतिक-अनिश्चितताः अस्माकं पृष्ठतः सन्ति। एतेन मार्केट्-अस्थिरता न्यूनीकृता, येन लघु-कैप्-स्टॉक्-इत्यस्य कृते मार्केट् अधिकं स्थिरं जातम्।" निवेशकानां कृते एकं टिप्पणम्।

"अस्माकं मतं यत् लघुटोपीनां अर्जनवृद्धिः सुधरति इति अपेक्षा अस्ति, तथा च फर्माः दृढार्जनवृद्ध्यर्थं सज्जाः सन्ति। विस्तारमाणा अर्थव्यवस्था लघुव्यापाराणां मूल्याङ्कनस्य समर्थनं कृत्वा अधिकं लाभं दास्यति इति अपेक्षा अस्ति" इति अत्र अजोडत्।

निधिगृहेण स्वस्य टिप्पण्यां निवेशकान् यथार्थापेक्षां निर्वाहयितुम् अपि सल्लाहः दत्तः ।

"यद्यपि पूर्वं लघुटोप्याः उत्तमं प्रदर्शनं कृतवन्तः तथापि यथार्थापेक्षाः निर्धारयितुं महत्त्वपूर्णम् अस्ति। अद्यतनकाले दृष्टाः प्रतिफलाः समानगत्या निरन्तरं भवितुं असम्भवाः सन्ति तथा च अधिकं सामान्यीकृताः भवितुम् अर्हन्ति। अतः, अद्यतनप्रदर्शनस्य आधारेण अतिविनियोगस्य प्रलोभनं परिहरन्तु। सम्पत्तिविनियोगस्य भवतः धर्मस्य निर्वाहः महत्त्वपूर्णः अस्ति" इति तत्र उक्तम्।