नवीदिल्ली, अपराधं "गम्भीरम्" इति उक्त्वा दिल्ली न्यायालयेन बुधवासरे अत्रत्ये एकस्मिन् प्रतिष्ठिते प्रशिक्षणकेन्द्रे त्रीणां सिविलसेवाआकांक्षिणां डुबने तस्य कथितस्य भूमिकायाः ​​कारणात् एसयूवी चालकस्य जमानतं अङ्गीकृत्य, याचना "अस्मिन् स्तरे असह्यम्" इति उक्तम्। .

न्यायालयेन चतुर्णां तहखानासहस्वामिनः तेजिन्दरसिंहस्य, परविन्दरसिंहस्य, हरविन्दरसिंहस्य, सरबजीतसिंहस्य च जमानतयाचनाम् अपि अङ्गीकृत्य अन्वेषणं अद्यापि "नवजातपदे" अस्ति इति उक्तम्। तया उक्तं यत् पार्किङ्गस्य गृहभण्डारस्य च कृते निर्धारितः तहखाना व्यावसायिकप्रयोजनार्थं उपयुज्यते "कानूनस्य पूर्णतया उल्लङ्घनम्" इति।

स्थानीयन्यायालयेन जमानतस्य अस्वीकारः कार्यवाहकमुख्यन्यायाधीशस्य मनमोहनस्य नेतृत्वे दिल्ली उच्चन्यायालयस्य पीठिका चालकं गृहीत्वा पुलिसं "विचित्र" अन्वेषणं कृत्वा दण्डितस्य घण्टाभिः अनन्तरम् अभवत्।"दिल्लीपुलिसः किं करोति? किं तेषां हानिः अभवत्? अन्वेषणस्य निरीक्षणं कुर्वन्तः तस्य अधिकारिणः किं कुर्वन्ति? एतत् आच्छादनम् अस्ति वा किम्?" उच्चन्यायालयः अपराह्णे घटनायाः अन्वेषणं याचमानस्य पी.आइ.एल.

जमानतयाचनां अङ्गीकृत्य न्यायिकदण्डाधिकारी विनोदकुमारः अवदत् यत्, "कथितघटनायाः सीसीटीवी-दृश्यानां पठनेन ज्ञायते यत् अभियुक्तः पूर्वमेव बहुजलयुक्ते मार्गे उक्तवाहनं चालयन् एतादृशवेगेन जलस्य बृहत् विस्थापनं जनयति इति दृश्यते यथा यस्य परिणामेण कथितस्य परिसरस्य द्वारं मार्गं त्यक्त्वा जलं तहखाने गतं फलतः उक्तघटने त्रयः निर्दोषाः प्राणाः नष्टाः सन्ति।

मजिस्ट्रेट् इत्यनेन उक्तं यत् "प्राइमा फेसी" इति भिडियो-दृश्येषु मनुज-कथुरिया-इत्येतत् केभ्यः राहगीरैः शीघ्रं वाहनं न चालयितुं चेतावनी दत्ता इति दृश्यते।"किन्तु सः किमपि ध्यानं न दत्तवान्। अभियुक्तानां विरुद्धं आरोपाः गम्भीराः प्रकृतयः सन्ति। अस्य न्यायालयस्य सूचना अभवत् यत् अद्यापि अन्वेषणं प्रचलति, अन्येषां नागरिकसंस्थानां भूमिकायाः ​​अपि सम्यक् अन्वेषणं क्रियते। अन्वेषणं नवजातपदे अस्ति ," इति न्यायालयः अवदत् ।

जमानत-याचनाम् "अस्मिन् स्तरे असह्यम्" इति उक्त्वा न्यायालयेन तत् अङ्गीकृत्य प्रकरणस्य तथ्यं परिस्थितिः च अपराधानां गम्भीरताम् अपि मनसि कृत्वा निर्णयः कृतः इति उक्तम्।

कथुरिया इत्यस्य उपरि आरोपः आसीत् यत् सः वर्षाजलेन प्लावितायाः वीथियाः माध्यमेन स्वस्य फोर्स् गोर्खाकारं चालयति स्म, येन जलं प्रफुल्लितं भवति, त्रिमहलभवनस्य द्वारं भङ्ग्य तहखानं प्लावति स्मचतुर्णां सहस्वामिनः अपराधेषु सहायतां कृतवन्तः इति आरोपः कृतः अस्ति।

"आरोपितानां विरुद्धं आरोपाः सन्ति यत् ते परिसरस्य अर्थात् तहखाने संयुक्तस्वामिनः सन्ति। अभियुक्तानां कथितप्रशिक्षणसंस्थायाः च मध्ये निष्पादितस्य ५ जून २०२२ दिनाङ्कस्य पट्टेपत्रस्य परीक्षणेन ज्ञायते यत् पट्टे गृहीतं परिसरं क्रियमाणम् आसीत् उत्तरदिल्लीनगरनिगमेन (एनडीएमसी) निर्गतस्य समाप्तिसह-कब्ज-प्रमाणपत्रस्य शर्तानाम् विरुद्धं व्यावसायिकप्रयोजनार्थं प्रयुक्तं भवति, येन कानूनस्य पूर्णतया उल्लङ्घनं भवति" इति दण्डाधिकारी अवदत्।

"कथितपरिसरस्य दुर्भाग्यपूर्णा दुःखदघटना अभवत् यतः तदेव व्यावसायिकप्रयोजनार्थं प्रयुक्तम् आसीत् तथा च उक्तदुःखदघटने त्रयः निर्दोषाः प्राणाः नष्टाः" इति सः अपि अवदत्।न्यायालयेन उक्तं यत् तेषां विरुद्धं आरोपाः "गम्भीरप्रकृतयः" सन्ति, अन्वेषणं च "नवजातपदे" अस्ति ।

जमानत-याचना वर्तमान-पदे "असह्यम्" इति वदन् न्यायालयः आवेदनं निरस्तं कृतवान् ।

ततः पूर्वं अतिरिक्तलोक अभियोजकः अतुलश्रीवास्तवः जमानतस्य विरोधं कृतवान् यत् एनडीएमसी इत्यस्य ९ अगस्त २०२१ दिनाङ्कस्य समाप्तिसह-कब्ज-प्रमाणपत्रानुसारं तहखाने "केवलं पार्किङ्ग-उपयोगाय, गृहभण्डारणाय च" अनुमतिः दत्ता अस्तिपरन्तु परिसरस्य उपयोगः प्रमाणपत्रस्य स्थूल-उल्लङ्घने प्रशिक्षणार्थं क्रियमाणः आसीत्, यत् चतुर्णां सहस्वामिनः "पूर्णज्ञानस्य" अन्तः आसीत् इति सः अवदत् यत् अभियुक्ताः "इच्छया त्रयाणां निर्दोषाणां मृत्युं कृतवन्तः" इति

अभियुक्तानां वकिलः अमितचढा इत्यनेन तर्कः कृतः आसीत् यत् तस्य ग्राहकानाम् एकमात्रं दायित्वं यत् ते तहखाने संयुक्तस्वामिनः सन्ति तथा च पट्टे सम्झौतेन अनुरक्षणस्य सम्पूर्णं दायित्वं पट्टेदारस्य (कोचिंग इन्स्टिट्यूट्) इत्यस्य उपरि अस्ति।

अधिवक्ता अवदत् यत् तस्य ग्राहकानाम् आवश्यकं ज्ञानं अभिप्रायः वा नास्ति तथा च गिरफ्तारीविषये सर्वोच्चन्यायालयस्य २०१४ तमस्य वर्षस्य मार्गदर्शिकानां बाईपासं कर्तुं हत्यायाः परिमाणं न भवति इति दोषपूर्णहत्यायाः दण्डात्मकः अपराधः प्रयुक्तः।"विविधाः नागरिकसंस्थाः, उदाहरणार्थं, दिल्लीनगरपालिका, अग्निसेवा, दिल्लीपुलिसः च कथितस्य त्रासदीयाः उत्तरदायी सन्ति, आरोपितव्यक्तिषु कोऽपि दायित्वं न आरोपयितुं शक्यते" इति सः दावान् अकरोत्

सोमवासरे पञ्च अभियुक्ताः गृहीताः।

ततः पूर्वं रविवासरे मजिस्ट्रेट् न्यायालयेन राउ इत्यस्य आईएएस स्टडी सर्कलस्य स्वामी अभिषेकगुप्तः समन्वयकः देशपालसिंहः च १४ दिवसानां न्यायिकनिग्रहे प्रेषिताः आसन्।भारतीयन्यायसंहिता (बीएनएस) धारा 105 (दोषी हत्या), 106(1) (दोषी हत्याकाण्डा न होती किसी भी दाना या लापरवाह कार्य करके किसी भी व्यक्ति की मृत्यु), ११५(२) (दण्ड... स्वेच्छया चोटं जनयन्)तथा २९० (भवनानां पातनं, मरम्मतं वा निर्माणं वा विषये प्रमादपूर्णं आचरणम्)।